________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ८]
बालमनोरमासहिता।
ऽप्यनणित्त्वे प्रवर्तेते । सखीमतिकान्तोऽतिसखिः । लिङ्गविशिष्टपरिभाषाया अनित्यत्वान्न टच । हरिवत् । इहानजित्त्वे न भवतः । 'गोत्रियोः- (सू ६५६) इति ह्रस्वत्वेन सखिशब्दस्य लाक्षणिकत्वात् । 'लक्षणप्रतिपदोक्योः प्रतिपदोक्तस्यैव प्रहणात्' ( प ११४) (२५७ ) पतिः समास एव शा॥ पतिशब्दः समास एव घिसंज्ञः स्यात् । पत्या। पत्ये । पत्युः । पत्युः । पतीनाम् । पत्यो। शेष हरिवत् । समासे तु भूपतये । कतिशब्दो नित्यं बहुवचनान्तः। (२५८) नर्णित्वे, गौणमुख्ययोर्मुख्य कार्यसम्प्रत्ययः इति न्यायात् । इत्यत आह-गौणत्वेs पीति । 'मिदचोऽन्त्यात्' इति सूत्रे 'तृज्वत् क्रोष्टु' 'स्त्रियांच' इति (अत्र च) भाष्यकैयटयोः तथा दृष्टत्वादिति भावः । प्रतिसखिरिति । 'अत्यादयःक्रान्ताय) द्वितीयया' इति समासः। 'गोस्त्रियोः' इति हस्थः । 'राजाहस्सखिभ्यष्टच्' इति टच् तु न भवति । तस्मिन् कर्तव्ये हस्वस्य बहपेक्षतया बहिरङ्गतया असिद्धत्वेन ईकारान्तत्वात्। नन्वेवमपि 'प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्' इति परिभाषया सखीशब्दान्तादपि टच् स्यादित्याशक्य आह-लिङ्गविशिष्टेति । 'शक्तिलाङ्गलाश' इति वार्तिके घटघटीग्रहणात्तस्याः अनित्यत्वमिवि भावः। ननु हरिवदिति कथम् , अनङ्गिद्वदा. वयोः प्रवृत्तौ रूपभेदादित्यत आह-रहेति । कुतो न भवत इत्यत आह-गोस्त्रियो। रिति । लाक्षणिकस्वादिति । लक्षणं शास्त्रं तत्र भवः इत्यर्थे 'बह्वचोऽन्तोदात्तात्' इति वा अध्यात्मादित्वाहा उन् । अतिसखिशब्दस्वरूपस्य सामान्यतश्शास्त्रादुन्नेयत्वा. दिति यावत् । सखिशब्दस्तु नैवम् । समानं ख्यायते जनैरित्यर्थे इणिति डिच्चेति यलोप इति चानुवर्तमाने 'समाने ख्यः स चोदात्त:' इति ख्याधातोरिणश्च विशिष्यो. पादानेन व्युत्पादितत्वेन तस्य प्रतिपदोक्तत्वादिति भावः । ननु लाक्षणिकस्यापि ग्रहणं कुतो नेत्यत आह-लक्षणेति । लक्षणशब्देन लाक्षणिक विवक्षितम् । विशिष्य प्रत्यक्षोपदिष्टं प्रतिपदोक्तमित्युच्यते । तयोर्मध्ये प्रतिपदोक्तस्यैव ग्रहणमिति परि. भाषितत्वादित्यर्थः । प्रतिपदोक्तं झटित्युपस्थितिकम् । लाक्षणिकं तु लक्षणानुसन्धानाद्विलम्बितोपस्थितिकम् । प्रतिपदोक्तमादाय शास्त्रस्य चरितार्थत्वान्न लाक्षणिके प्रवृत्तिरिति न्यायसिद्धा घेयं परिभाषा । ___ अथ पतिशब्दे विशेषं दर्शयति-पतिः समास एव । 'शेषो ध्यसखि' इत्यतो धीत्यनुवर्तते । तदाह-पतिशब्द इत्यादिना । पत्या। पत्ये इति। धित्वाभावानात्वगु. णाभावे यणि रूपम् । पत्युरिति । 'ख्यत्यात्' इत्युत्त्वम् । पत्याविति । घित्वाभावात् 'अच्च घे." इत्यभावे 'औत्' इति डेरौत्त्वे यणि रूपम् । आरम्भसामर्थ्यादेव नियमा. र्थत्वे सिद्ध एवकारस्तु पतिरेव समासे घिरिति विपरीतनियमव्यावृत्त्यर्थः । तेन सुहरिणेत्यादि सिध्यति । समासे तु भूपतये इति । भूपतिनेत्याद्युपलक्षणम् । 'सीतायाः
For Private and Personal Use Only