________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[अजन्तपुंलिङ्ग
हरिः । 'प्रथमयोः पूर्वसवर्णः' ( सू १६४ ) हरी। (२४१) जसि च ॥३॥ १०६॥ ह्रस्वान्तस्यास्य गुणः स्याज्जसि परे। हरयः । (२४२) हस्वस्य गुणः ७॥३॥१०॥ हस्वस्य गुणः स्यात्सम्बुद्धौ । 'एव्हस्वात्- (सू १९३) इति सम्बुद्धिलोपः । हे हरे । हरिम् । हरी । हरीन् । (२४३) शेषो ध्यसखि । १४७॥ अनदीसम्ज्ञौ ह्रस्वी याविवर्णोवर्णौ तदन्तं सखिवर्ज घिसम्झं स्यात् । 'शेषः किम् । मत्यै । एकसज्ञाधिकारासिद्ध शेषप्रहणं स्पष्टार्थम् । 'हखो' किम् ।
आबन्तेभ्यः आचारक्विबभावबोधनादिति शब्देन्दुशेखरे प्रपञ्चितम् । इत्यादन्तप्रकरणम् ॥ ___ अथ इकारान्ता निरूप्यन्ते । हरिरिति । हरिशब्दाव सुः रुत्वविसगौं। नच विसर्जनीयस्य अकारादुपरि उपसङ्ख्यानेनाच्त्वात् तस्मिन् परतो रेफादिकारस्य यणादेशः शङ्कयः, यणादेशे कर्तव्ये विसर्जनोयस्यासिद्धत्वात् । प्रथमयोः पूर्वसवर्ण इति । हरि औ इति स्थिते अनेन पूर्वसवर्णदीधे सति हरी इति रूपमित्यर्थः। जसि हरि अस् इति स्थिते पूर्वसवर्णदीधे प्राप्ते । जमि च। 'हस्वस्य गुणः' इत्यनुवर्तते । अङ्गस्येत्यधिकृतं हस्वेन विशेष्यते । तदन्तविधिः । तदाह-हस्वान्तस्येत्यादिना। हरय इति । अलोऽन्त्यपरिभाषया अन्त्यस्य गुणः। इकास्य तालुस्थानसाम्यादेकारः । अया. देशः । रुत्वविसर्गाविति भावः । हे हरि स् इति स्थिते । हस्वस्य गुणः । 'सम्बुद्धौ च' इत्यतः सम्बुद्धावित्यनुवर्तते । तदाह-हस्वस्येत्यादिना। अनेन रेफादिकारस्य गुण एकारः । सम्बुद्धिलोप इति । एङः परत्वादिति भावः । नत्वत्र हस्वात् परत्वमस्ति, परत्वान्नित्यत्वाञ्च सम्बुद्धिगुणे कृते ह्रस्वात् परत्वाभावात् । हरिमिति । अमि पूर्वरूपे रूपम् । हरीनिति । पूर्वसवर्णदीर्घ 'तस्माच्छसः' इति नत्वम् ।
तृतीयैकवचने हरि आ इति स्थिते धिकार्य वक्ष्यन् घिसंज्ञामाह-शेषो । 'यू स्त्रयाख्यौ' इत्यतो यू इत्यनुवर्तते । इश्च उश्च यू इवर्णश्च उवर्णश्च । 'किति ह. स्वश्च' इत्यतो हस्व इत्यनुवर्तते । तच्च यूभ्यां प्रत्येकमन्वेति । उक्तात् नदीसंज्ञकात् अन्यः शेषः । स च यूभ्यां प्रत्येकमन्वेति । शब्दस्वरूपमित्यध्याहार्य यूभ्यां विशेप्यते । तदन्तविधिः । तदाह-प्रनदीसंज्ञावित्यादिना । शेषः किमिति । अनदीसंज्ञकत्व. विशेषणं किमर्थमिति प्रश्नः । मत्य इति । शेषग्रहणाभावे 'लिति हस्वश्च' इति नदीत्वपमेऽपि घिसंज्ञा स्यात् । ततश्च 'आपनद्याः' इत्याडागमे वृद्धौ ‘घेडिति' इति गुणे अयादेशे मतय इति स्यादिति भावः । शेषग्रहणाभावेऽपि मत्यै इत्यत्र घिसंज्ञा न भवति 'आकडारादेका संज्ञा' इत्यनवकाशया नदीसंज्ञया बाधादित्यत आह-एक
For Private and Personal Use Only