________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ८]
बालमनोरमासहिता।
१६१
बातप्रम्ये । 'यू' किम् । मात्रे। (२४४) प्राङो नाऽस्त्रियाम् ७।३।१२०॥ घेः परस्यालो ना स्यादस्त्रियाम्। आलिति टासज्ञा प्राचाम् । हरिणा। 'अस्त्रियाम्। किम् । मस्या । (२४५) घेङिति ७।३।१११॥ घिसज्ञकस्य छिति सुपि गुणः स्यात् । हरये । 'घेः किम् । सख्ये । 'छिति' किम् । हरिभ्याम् । 'सुपि'
संज्ञेति । वातप्रभ्य इति। हस्वग्रहणाभावे वातप्रमी ए इति स्थिते ईकारान्तस्यापि घिसंज्ञा स्यात् । ततश्च 'डिति' इति गुणे अयादेशे च वातप्रमये इति स्यात् । अतो हस्वग्रहणमिति भावः । मात्र इति । यू इत्यभावे मातृ ए इति स्थिते कारा. न्तस्यापि घिसंज्ञायां डिति' इति गुणे अकारे रपरत्वे मातरे इति स्यात् । अतः इदुताविति भावः । वस्तुतस्तु इदुताविति व्यर्थमेव । माने इत्यत्र अकारान्तस्य वित्वेऽपि 'धेर्डिति' इति गुणो न भवति 'ऋतो डिसर्वनामस्थानयोः' इत्यत्र डिग्रह. णात् ज्ञापकात् । तद्धि मातरि इत्यादौ सप्तम्येकवचने गुणार्थम् । ऋकारान्तस्यापि घित्वे तु घेडिति इत्येव गुणसिद्धौ किं तेन । प्राडो नाऽस्त्रियाम् । घेः परस्येति । 'अञ्च धे इत्यतो धिग्रहणानुवृत्तेरिति भावः । हरिणेति । नादेशे 'अट्कुप्वाङ् इति णत्वम् । ननु आडो विहितो नाभावः कथं टा इत्यस्य स्यादित्यत आह-आङितीति। प्रा. चामाचार्याणां शास्त्रे संज्ञितेत्यर्थः । मत्येति । 'स्त्रियां क्तिन्' इति क्तिन्नन्तमतिश . ब्दस्य स्त्रीलिङ्गत्वान्नाभावो नेति भावः । हरिभ्याम् । हरिभिः । हरि ए इति स्थिते। घेडिति । 'सुपि च' इत्यतः सुपीति 'हस्वस्या इत्यतो गुण इति चानुवर्तते । तदाहघिसंशकस्येत्यादिना । यणोऽपवादः। हरय इति । गुणे अयादेशे। सुपि किं पट्वीति। 'वोतो गुणवचनात्' इति ङीष् । तस्य डिन्त्वेऽपि सुप्त्वाभावात् तस्मिन् परतो न गुण इत्यर्थः । नच 'धेङि इत्येव सूश्यताम् , इद्ग्रहणं न कर्तव्यम् । 'यस्मिन् विधिः इति परिभाषया डकारादौ सुपीत्यर्थलाभादिति वाच्यम् । एवं सति 'आपनद्याः' इत्यत्रापि डीत्येवानुवृत्तौ डकारादेराम आविधीयते । ततश्च मत्यामित्यत्र आण्न स्यात् । आमो लादित्वाभावात् । नच स्थानिवद्भावेन डादित्वं शङ्कयम् , अल्विधित्वात् स्थानिनो ईकारस्यादित्वेनाश्रयणात् । इद्ग्रहणे तु स्थानिवद्भावः सम्भवति । अनुबन्धकार्ये कर्तव्ये अनल्विधाविति निषेधाभावात् आमादेशदशायां उडकारस्य इत्संज्ञालोपाभ्यामपहृतत्वेन आम्स्थान्यस्त्वाभावात् अनुबन्धानामनेकान्तत्वात् । एकान्तत्वपक्षेऽपि अल्ग्रहणेन अनुबन्धस्य ग्रहणं न भवति, 'अनेकालिशत्सर्वस्य' इत्यत्र शिद्ग्रहणात् ज्ञापकात् । अन्यथा इदम् इशित्यादिशितां शकारेणानुबन्धेन सहानेकालत्वादेव सिद्धे किं तेन । अत एव तिवाद्यादेशेषु पित्त्वादि सिध्यति । अत एव से पिच्च' इत्यत्र अपिदित्यर्थवत् । अन्यथा पित्कार्यस्याल्विधित्वात्तन्त्र स्था
११ बा०
For Private and Personal Use Only