________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ८]
बालमनोरमासहिता।
१५६
लोपः स्यात् । 'अलोऽन्त्यस्य (सू ४२) । विश्वपः । विश्वपा । विश्वपाभ्यामि. त्यादि । एवं शङ्खमादयः। 'धातोः किम् । हाहान् । टा सवर्णदीर्घः हाहा। ले वृद्धिः हाहै । उसिसोदीर्घः हाहाः । भोसि वृद्धिः हाहौः। छौ आद्गुणः हाहे । शेषं विश्वपावत् । 'आतः' इति योगविभागादधातोरप्याकारलोपः कचित् । क्त्वः। श्नः ॥ इत्यादन्ताः ॥ लोपोऽनः' इत्यतो लोप इत्यनुवर्तते । तदाह-आकारान्तो य इति । अलोऽन्त्यस्येति । अन्त्यस्याकारस्य लोप इति शेषः । विश्वपाभ्यामिति । अमत्वादाल्लोपो नेति भावः। इत्यादीति । विश्वपामिः । विश्वपे। विश्वपः । विश्वपोः। विश्वपाम् । विश्वपि । विश्वपोः। विश्वपासु । एवं शङ्खध्मादय इति । शङखेन शङ्ख वा धमतीति शाध्माः। 'मा शब्दाग्निसंयोगयोः पूर्ववत् विच् किव्वा ।आदिना सोमपादिसङ्ग्रहः। सोमं पिब. तीति सोमपाः। कीलाल पिवतीति कीलालपाः । वारिपर्यायेषु पयः कीलालममृतम्' इ. त्यमरः। मधु पिबतीति मधुपाः इत्यादि। धातोः किमिति । 'आतोऽनापः' इत्येव सून्यताम् । तावतैव रमा इत्याचाबन्तेषु लोपव्यावृत्तेरिति प्रश्नः । हाहानिति। पूर्वसवर्णदीधै 'तस्माच्छसः' इति नत्वम् । हाहा इति गन्धर्वविशेषवाचकमव्युत्पन्न प्रातिपदिकमेतत् । 'हाहाहूहूश्चैवमाया गन्धर्वास्त्रिदिवौकसाम्' इत्यमरः । सुटि विश्वपावत् । शसि हाहा अस इत्यत्रापि 'आतोऽनापः इत्याल्लोपः स्यात् । अतो धातुग्रहणमित्यर्थः । टा सवर्णदीर्घ इति । टा इत्यविभक्तिकनिर्देशः प्रक्रियादशायां न दुष्यति । तृतीयैकवचने सव. गंदीर्घ इत्यर्थः । एवमग्रेऽपि योज्यम् । ङे पृद्धिरिति । हाहा ए इति स्थिते 'वृद्धिरेचि इति वृद्धिरित्यर्थः । ङसिङसोरिति । हाहा अस इत्यत्र सवर्णदीर्घ इत्यर्थः । ओसि वृद्धिरिति । हाहा ओस् इत्यत्र 'वृद्धिरेचि' इति वृद्धिरित्यर्थः। डौ आद्गुण इति । हाहा इ इत्यत्र 'आद्गुण' इति गुण एकार इत्यर्थः । क्त्वा, श्ना इति प्रत्ययौ आकारान्तौ विश्वपावत्। नन्वधातुत्वात् कथमिह आल्लोप इत्यत्र आह-आत इति योगेति । 'आतो धातो' इत्यत्र आत इति विभज्यते । आकारान्तस्य भस्याङ्गस्य लोप: स्यादित्यर्थः। तेन क्त्वः श्नः इति शसि रूपं सिध्यति। धातोरिति योगा. न्तरम् । आकारान्तो यो धातुस्तदन्तस्य भस्याङ्गस्य लोपः स्यादित्यर्थः। आबन्त. व्यावृत्त्यर्थ हाहादिव्यावृत्त्यर्थ चेदम् । आत इति योगविभागस्तु क्त्वः श्नः इ. त्यादौ क्वचिदाल्लोपार्थः। ननु मालेवाचरति मालाः। आचारविबन्तात् कर्तरि क्विप् । सुबुत्पत्तिः । अत्र कृतेऽपि धातुग्रहणे शसादावाल्लोपो दुर्वारः, 'सनाद्यन्ताः' इति धातुत्वात् आदन्तत्वाच्च । नच 'अनाप इति वक्तव्यम्' इति 'वार्तिकादाबमते नाल्लोप इति शवयम् , उक्तरीत्या योगविभागमभ्युपगम्य 'अनाप इति वार्तिकस्य भाष्ये प्रत्याख्यातत्वादिति चेन्मैवम् , एतद्वार्तिकभाष्यप्रामाण्यादेव
For Private and Personal Use Only