________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५७
[अनन्तपुंलिङ्ग
विश्वपाः । (२३६) दीर्घाज्जसि च ६।१।१०५॥ दीर्घाज्जसि इचि च परे पूर्वसवर्णदीर्थो न स्यात् । वृद्धिः विश्वपौ। सवर्णदीर्घः विश्वपाः । यद्यपीह भौति 'नादिचि' (सू १६५) इत्येव सिद्धम् । बसि तु सत्यपि पूर्वसवर्णदीधैं क्षतिनास्ति। तथापि 'गौ?' 'गौर्यः' इत्याद्यर्थ सूत्रमिहापि न्याययत्वादुपन्यस्तम् । (२४०) आतो धातोः ६४।१४०॥ आकारान्तो यो धातुस्तदन्तस्य भस्याङ्गस्य
अथ श्राकारान्ता निरूप्यन्ते । विश्वपा इति । आबन्तत्वाभावात् न सुलोपः । एतदर्थमेव हल्ख्यादिसूत्रे सत्यपि दीर्घग्रहणे आब्ग्रहणमिति भावः । विश्व पाति रक्षतीत्यर्थे 'आतोऽनुपसर्गे कः' इति प्राप्ते वासरूपन्यायेन 'आतो मनिनक्वनिब्वनिपश्च' इति चकाराद्विच् । यद्यपि तत्र 'विजुपे छन्दसि' इत्यतः छन्दसीत्यनुवर्तते । तथापि वेदे अनेन विच । लोके तु । अन्येभ्योऽपि दृश्यन्ते' इति विच । अन्ये तु 'क्विप्च' इति सूत्रेण क्विपमाहुः । 'धुमास्था' इतीत्त्वं तु न, 'वकारे ईत्त्वप्रतिषेधः' इति वातिकात् , क्वनिपि पावान इत्येतदर्थं तस्यावश्यकत्वात् । 'क्विपस्त्वादन्तेभ्यो भाष्यानुक्तक्वि. ब्भ्योऽनभिधानमेव' इति शब्देन्दुशेखरे स्पष्टम् । अत एव भाष्ये पावानः इत्यत्र वनिपा रूपसिद्धिमाश्रित्य 'ईत्त्वमवकारादाविति वक्तव्यम्' इति वार्तिकं प्रत्याख्यातम् । ततश्च विश्वपाः इत्यत्र विजेव । विश्वपा औ इति स्थते 'प्रथमयोः पूर्वसवर्ण इति प्राप्ते । दीर्घाज्जसि च । 'प्रथमयोः' इत्यतः पूर्वसवर्णः इति 'नादिचिः इत्यतः नेति इति इचीति च अनुवर्तते । तदाह-दीर्घादित्यादिना । नन्विदं सूत्रं व्यर्थम् , 'ना. दिचि' इत्येव सिद्धेरिति शङ्कते-यद्यपीह औङि नादिचीत्येव सिद्धमिति । ननु जसि विश्वपा अस् इति स्थिते पूर्वसवर्णदीर्घनिषेधार्थमिदं सूत्रमावश्यकम् । तत्र 'नादिचि' इत्यस्याप्रवृत्तरित्यत आह--जसि विति। मास्तु पूर्वसवर्णदीर्घनिषेधः। पूर्वसवर्णदीर्धे सत्यपि जसि विश्वपाः इति सिध्यति । तन्निषेधे सत्यपि 'अकस्सवणे दीर्घः' इति कृतेऽपि विश्वपाः इत्येव रूपं सिध्यति । अतः किं तन्निषेधेनेत्यर्थः । परिहरति-तथापीति । इत्यादीति । आदिना लक्ष्म्यावित्यादिसङ्ग्रहः । तत्र 'नादिचि' इत्यस्याप्रसक्त्या तन्निषेध आवश्यक इति भावः । ननु दीर्घाज्जसि च' इति सूत्रं यदि गौयों इत्याद्यर्थमेव, तर्हि ईदन्ताधिकारे गौरीशब्दनिरूपणावसर एव तदुपन्यासो युक्त इत्यत आह--इहापि न्याय्यत्वादिति । विश्वपावित्यत्र 'नादिचि' इत्यस्य दीर्घाज्जसि च' इत्यस्य च प्राप्तौ परत्वेन 'दीर्घाज्जसि च' इत्यस्यैव उपन्यासौचित्यादित्यर्थः । 'अमि पूर्वः विश्वपाम् । औटि विश्वपौ। __ शसि विश्वपा अस् इति स्थिते पूर्वसवर्णदीधै प्राप्ते । आतो धातोः। अङ्गस्येति भस्येति चाधिकृतम् । धातोरित्यात इति षष्ठयन्ते न विशेष्यते । तदन्तविधिः । 'अ
For Private and Personal Use Only