________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ८]
बालमनोरमासहिता ।
१५७
भाष्यात् । तेन 'दक्षिणं दोर्निशाचरः' इति साच्छते । 'भुजबाहू प्रवेष्टो दोः' इति साहचर्यात्पुंस्त्वमपि । 'दोषं तस्य तथाविधस्य भजतः' इति । द्वयोरहोर्भवो द्वयह्नः। (२३८) सङ्खयाविसायपूर्वस्याह्नस्याहन्नन्यतरस्यां ङौ ६।३। ११०॥ संख्यादिपूवस्याह्नस्याहनादेशो वा स्यात् । व्यहि-यहनि-द्वयहे । विगतमहय॑ह्नः । व्यह्नि-व्यहनि-व्य है। अतः सायः सायाह्नः । सायाह्नि-साया. इनि-सायाहे ॥ इत्यदन्ताः ॥
इति । प्राणशब्दसमभिव्याहारादियमेव व्युत्पत्तिरिति भावः । 'शरीरावयवाच्च इत्यास्यशब्दात् भवाथें यत्प्रत्यये आसन्नादेशः। 'ये चामावकर्मणो' इति प्रकृतिभावात् 'नस्तद्धिते' इति टिलोपो न । प्रभृतिग्रहणस्य प्रकारार्थस्वाभावे तु इह आसन्नादेशो न स्यात् , यत्प्रत्ययस्य शसादिषु सुप्सु अनन्तर्भावादिति भावः । ननु दोषणी इति भाष्ये नपुंसकप्रयोगोऽनुपपन्नः । 'दोषं तस्य तथाविधस्य' इत्यादौ पुंस्त्वस्यैव प्रयोगदर्शनादित्यत आह-दोषशब्दस्यति । अत एवेति । ककुद्दोषणी इति भाष्यादेव ज्ञेयमित्यर्थः । तेन दक्षिणमिति । 'तमुपाद्रवदुधम्य दक्षिणं दोनिशाचरः' इति रघुवंशे। दक्षिणं दोरुद्यम्य तमुपाद्रवदित्यन्वयः । दोशब्दस्य द्वितीयैकवचनं दोः इति । पुंस्त्वे दोषमिति स्यादिति भावः । ननु भाष्यानुसारात् दोषशब्दस्य नपुंसकत्वमेव स्यादित्यत आह-भुजेति । 'भुजबाह प्रवेष्टो दोः' इति कोशात् पुंस्त्वमपीत्यर्थः । नन्वयं कोशः दोषशब्दस्य नपुंसकत्वेऽप्युपपन्नः इत्यत आह-साहचर्यादिति । पुल्लिङ्गभुजादिशब्दसाहचर्यादित्यर्थः । 'साहचर्याच्च कुत्रचित्' इति कोशे परिभाषितत्वादिति भावः । दोषशब्दस्य पुंस्त्वसाधने फलं दर्शयति-दोषं तस्येति । 'दोषं तस्य तथाविधस्य भजतश्चापस्य गृह्णन् गुणम्' इति श्रीहर्षः । दोष हस्तं दूषणं च भजतश्चापस्य गुणं मौर्वीम् अतिशयं च गृह्णन्नित्यन्वयः। अत्र दोषमिति दोषशब्दस्य पुंल्लिङ्गाद्वितीयैकवचनम् । अत्र सुप्रभृतिष्विति वाच्ये शस्प्रभृति. विति वचनात् सुपि क्वचिदेव पदाद्यादेशा इति गम्यते । द्वयोरहोरिति। तद्धितार्थेति समासः । 'काला' इति ठञ् । 'द्विगोलंगनपत्ये' इति लुक । 'राजाहस्सखिभ्यष्टचा इति टच् । 'अहोऽह एतेभ्यः' इत्यह्लादेशः । रामशब्दवद्रूपाणि । डौ विशेषमाहसङ्ख्याविसाय । संख्या च विश्च सायश्च सङ्ख्याविसायाः ते पूर्वे यस्मादिति विग्रहः इत्यभिप्रेत्य आह-सङ्ख्येत्यादिना । सङ्ख्यापूर्वमुदाहरति-व्यहि द्यहनीति । अल्लोपे तदभावे च रूपम् । व्यढे इति । अहन्नादेशाभावे रूपम् । एवं विपूर्वमुदाहरति"विगतमिति । 'प्रादयो गताद्यर्थे प्रथमया' इति समासः । पूर्ववदह्लादेशः । सायपूर्वमुदादरति-अह्नः सायः इत्यादिना । अत एव ज्ञापकादेकदेशिसमासः ॥ इत्यदन्तप्रकरणम् ॥
For Private and Personal Use Only