________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१५६
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[ अजन्त पुंलिङ्ग
च लृप्तषष्ठी के पदे । प्रातिपदिकसञ्ज्ञकं यत्पदं तदन्तस्य नकारस्य लोपः स्यात् । नळोपस्यासिद्धत्वाद्दीर्घ ऐस्त्वमेवं च न । यूषभ्याम् । यूषभिः । यूषभ्य इत्यादि । ( २३७) विभाषा ङिश्योः ६ |४| १३६ अङ्गावयवोऽसर्वनामस्थानयजादिस्वादिपरो योऽन् तस्याकारस्य लोपो वा स्यात् खिश्योः परयोः । यूष्णि - यूषणि । पक्षे रामवत् । ' पद्दन्नो ( सू २२८ ) इति सूत्रे प्रभृतिप्रहणं प्रकारार्थम् । तथा च औ: श्यामपि दोषन्नादेशः । अत एव भाष्ये ' ककुद्दोषणी' इत्युदाहृतः । तेन पदङ्घ्रिश्चरणोऽस्त्रियाम्' 'स्वान्तं हृन्मानसं मनः' इत्यादि च सङ्गच्छते । आसय प्रणमूचुः' इति च । आस्ये भवः आसन्यः । दोषूशब्दस्य नपुंसकत्वमत एव मित्यपेक्षायां प्रातिपदिके लुप्तषष्ठ्यन्तमन्वेति । प्रातिपदिकसंज्ञकं यत् पदं तस्य योऽमन्तावयवो नकारः तस्य लोपः स्यादिति । अत एव प्रातिपदिकान्तस्येति न समतमेकं पदम् । तस्य पदशब्देनान्वितेनान्तशब्देनासामर्थ्यात् । तदाह - नेति प्रातिपदिकेति च लुप्तषष्ठी पदे इति । तदन्तस्येति । तस्य पदस्य अन्तावयवो यो नकारः तस्येत्यर्थः । प्रातिपदिकग्रहणं किम् ' अहम् इति' तिङन्तस्य न भवति । पदग्रहणं किम्, राजानौ । ननु नलोपे सति यूषभ्यामित्यत्र 'सुपि च' इति दीर्घः स्यात् । यूषभिरित्यत्र 'अतो भिस ऐस्' इति ऐसादेशः स्यात् । यूषभ्य इत्यत्र 'बहुवचने शल्येत्' इति एत्त्वं स्यादित्यत आह- नलोपस्यासिद्धत्वादिति । इत्यादीति ॥ यूष्णे - यूष्णः - यूष्णो:यृष्णाम् इति आदिशब्दार्थः । यूषन् ङि इति स्थिते अल्लोपोऽनः इति नित्ये अल्लोपे प्राप्ते । विभाषाङियोः । अल्लोपोऽन इत्यनुवर्तते । अङ्गस्येति भस्येति चाधिकृतम् । भस्येत्यनेन च असर्वनामस्थानयजादिस्वादिपरत्वं पूर्ववदनो लभ्यते । तदाह-अङ्गावयव इति । ङिश्योरिति । ङिश्च शी चेति विग्रहः । 'नपुंसकाच्च' इति विहित एवात्र शी गृह्यते । नतु जक्शसोश्शिः, तस्मिन् परे भत्वासम्भवात् । पक्षे इति । यूषन्नादेशाभावपक्षे इत्यर्थः ।
अथ क्वचित् शसादिभ्योऽन्यत्रापि पदाथादेशं साधयितुमाह - पद्दन्नो इति सूत्र इति । प्रकारेति । प्रकारः सादृइयम् । तच्च प्रत्ययत्वेन बोध्यम् । प्रभृतिग्रहणस्य प्रकारार्थत्वे प्रमाणं दर्शयति- - अत एवेति । प्रभृतिग्रहणस्य प्रकारार्थकत्वादेवेत्यर्थः । 'ककुदोषणी याचते महादेवः' इत्येवं भाष्ये औङादेशभूतशीभावे परतः उदाहृतो दोषनादेशः अत एव सङ्गच्छते इत्यन्वयः । तेनेति । प्रकारार्थकप्रभृतिग्रहणेनेत्यर्थः । पदनिरित्यत्र पदिति प्रथमैकवचनम्, स्वान्तं हृदित्यत्र हृदिति च सङ्गच्छत इत्यर्थः । आदिना निशादिसङ्ग्रहः । श्रासन्यं प्राणमिति । आसन्यं प्राणमुचुरिति च अत एव सङ्गच्छते इत्यन्वयः । आसनशब्दस्य आसन्नादेश इति भ्रमं वारयति - श्रास्ये भवः
For Private and Personal Use Only