________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ८]
बालमनोरमासहिता।
१५५
'भड्व्यवाये' इत्येवात्र णत्वम् । 'पूर्वत्रासिद्धे न स्थानिवत्' (वा ४३३) इति विह नास्ति । 'तस्य दोषः संयोगादिलोपलवणत्वेषु' (वा ४४०) इति निषे. धात् । (२३६) न लोपा प्रातिपदिकान्तस्य २७॥ नेति प्रातिपदिकेति पूर्वो यः षकारः तस्मात्परस्य नकारस्य णत्वविधौ लोपस्य स्थानिवद्भावे सति अकारेण व्यवधानात् षात्परत्वाभावात् कथं गत्वमित्यत आह-पूर्णस्मादिति । पक्षे त्वित्यादिना अस्य पक्षस्यानित्यत्वं सूचितम् । अत एव प्रविगणय्येति भाष्ये प्रयुक्तं सङ्गच्छते । चुरादौ 'गण सङ्ख्याने इत्यदन्तो धातुः । णिच् । अतो लोपः। अल्लो. पस्य स्थानिवद्भावात् 'अत उपधायाः' इति वृद्धिर्ने । ण्यन्तात् क्त्वो ल्यपि णिलोपं बाधित्वा 'ल्यपि लघुपूर्वात्' इति रयादेशः । पूर्वस्मात् परस्य विधौ स्थानिवद्रावस्य नित्यत्वे इह 'ल्यपि लघुपूर्वात' इति रयादेशो न स्यात् । लोपस्थानीभूतादतः पूर्वस्मात् परस्य णेरयादेशविधावल्लोपस्य स्थानिवदावे सति अता व्यवहितत्वेन गेलघुपूर्वात् णकारात् परत्वाभावात् । तस्मात् 'अचः परस्मिन्' इत्यत्र पूर्वस्मात् परस्य विधौ स्थानिवद्रावस्यानित्यत्वं विज्ञायते । एवं च गोशब्दात् सम्बुद्धौ ओतो णित्त्वे वृद्धौ हे गौरिति सिध्यति । अन्यथा औकारस्य स्थानीभूतादोकारात् पूर्वो यो गकारः तस्मात् परस्याः सम्बुद्धेर्लोपविधौ स्थानिवद्भाधे ओकारादेडः परत्वात् सम्बुद्धिलोपः स्यादिति शब्देन्दुशेखरे स्पष्टम् । अड्व्यवाये इत्येवेति । 'अकुप्वाङ्' इति सूत्रेणैवेत्यर्थः । षादव्यवहितपरस्य नस्य णत्वविधाबुदाहरणं तु पुष्णातीत्यादि बोध्यम् । वस्तुतस्तु 'तत्रापि ष्टुत्वेनैव सिद्धे षग्रहणम् उत्तरार्थम् इति स्पष्टमाकरे । ___ नन्वल्लोपस्य गत्ये कर्तव्ये कथं स्थानिवद्भावः । पूर्वत्रासिद्धे न स्थानिवदिति निषेधात् । णत्वस्य पूर्वत्रासिद्धीयत्वादित्यत आह-पूर्वत्रेति। संयोगादिलोपे लत्वे गत्वे च कर्तव्ये, तस्य पूर्वत्रासिद्धे न स्थानिवदित्यस्य, दोषः बाधः, अप्रवृत्तिरिति यावत् । संयोगादिलोपे यथा-चक्रयत्र । इह 'अचः परस्मिन्' इति यणादेशस्य स्थानिवद्भावात् 'स्कोस्संयोगाद्योः' इति ककारलोपो न । लत्वे यथा-निगाल्यते । अत्र णिलोपस्य स्थानिवत्त्वात् 'अचि विभाषा' इति लत्वम् । णत्वे यथा-माषपनी। वपतेयुट , अनादेशः, उगित्वात् डीप , 'यस्येति च इति नकारात् अकारस्य लोपः। इह अकारलोपस्य स्थानिवत्त्वेन नकारस्य प्रातिपदिकान्तत्वाभावात् 'प्रातिपदिकान्तनुम्विभक्तिषु च' इति णत्वं न। यूषन् भ्यामिति स्थिते । न लोपः । न इति स्थानषष्ठयन्तं पृथक्पदम् । आर्षः षष्ठयाः लुक् । नकारस्य लोप: स्यादित्यर्थः । अन्तस्येति नकारस्य विशेषणम् । अत एव च नस्य विशेषणसापेक्षत्वात् लोपशब्देन समासो न भवति, असामर्थ्यात् । कस्यान्त इत्यपेक्षायां पदस्येत्यधिकृतम् अवयवषष्ठ्यन्तमन्वेति । पदस्य योऽयमन्तावयवः तस्य नकारस्य लोप इति। कीदृशं पद
For Private and Personal Use Only