________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ८ ]
बालमनोरमासहिता ।
स्वादिष्वसर्वनामस्थानेषु परतः पूर्वं भसञ्ज्ञं स्यात् । (२३२ ) आ कडारादेका सञ्ज्ञा १|४|१॥ इत ऊर्ध्व 'कडाराः कर्मधारये ' ( सू ७५१ ) इस्यत: प्रागेकस्यैकैव सब्ज्ञा ज्ञेया । या परा अनवकाशां च । तेन शसादावचि भसब्जैव । न पदत्वम् । अतो जश्वं न । दतः । दता । जश्त्वम् । दद्भथामित्यादि । मासः । मासा | भ्यामि रुत्वे यत्वे च यलोपः । माभ्याम् । माभिरित्यादि । (२३३) भस्य
१५३
।
दर्शनादित्यत आह-श्रा कडारा । आङ्मर्यादायामित्याहइ-कडारा: कर्मधारय इत्यतः प्रागिति । आडिह नाभिविधौ । कडारशब्दस्यापि प्रवेशे प्रयोजनाभावात् । प्राक्कडारादिति कडारशब्दस्तु नोत्तरावधिः । 'कडाराः कर्मधारये ' इति कडारशब्दस्य उत्तरावधि अधिकलाभात् । प्राक्कडारादित्युत्तरं तत्पुरुषः द्विगुश्चेति चकाराच्च । संज्ञाद्वयसमावेशार्थो हि चकारः । तत्रैकसंज्ञाया नियमाप्रवृत्तौ किं तेन । नन्वस्त्विह एकैव संज्ञा । तथापि विनिगमनाविरहात् भज्ञैवैति कुतो लाभः । तत्राह - या परा श्रनवकाशा चेति । विरोधाभावेन विप्रतिषेधसूत्रस्य सामान्याद्विशेषबलीयस्त्वस्य चाप्रवृतावपि परत्वनिरवकाशत्वयोः अन्यत्र बलवत्वेन दृष्टत्वादिहापि ताभ्यां व्यवस्था युज्यत इति भावः । द्वयोः सावकाशयोः परा हांज्ञा बलवती । अन्यतरस्याः faraarad तु नैवेति बोध्यम् । तत्र परा यथा-धनुषा शरैर्विध्यतीत्यत्र शराणां विश्लेषं प्रत्यवधिभूतस्यैव धनुषो व्यधमं प्रति साधकतमत्वादपादानत्वे करणत्वे च प्राप्ते परा करणसंज्ञव भवति । अनवकाशा यथा - अततक्षदिति । अत्र तकारादकारस्य 'संयोगे गुरु इति गुरुसांशैव अनवकाशत्वात् भवति, ननु लघुसंज्ञा । तस्याः असंयोगे परे चरितार्थत्वात् । अतः सन्वल्लघुनीति तत्र न प्रवर्तते । तेनेति । अनवकाशवेत्यर्थः । श्रत इति । पदत्वाभावात् जश्त्वं नेत्यर्थः । जश्त्वमिति । दत् भ्यामिति स्थिते 'स्वादिष्वसर्वनामस्थाने' इति पदान्तत्वात् 'झलां जशोऽन्ते' इति जश्त्वमि - त्यर्थः । इत्यादीति । दद्भिः दते इत्यादिरादिशब्दार्थः । 'खरि च' इति चवें दत्सु । पक्षे | रामवत् । मास इति । मासशब्दस्य शसि पन्न इति मास् इत्यादेशे रूपम् । मासेति तृतीयैकवचनम् । रुत्व इति । मास् स्याम् इति स्थिते स्वादिष्विति पदत्वात् 'ससजुषोः' इति रुः । 'भोभगो' इति तस्य यकारे 'हलि सर्वेषाम्' इति तस्य लोपे माभ्यां माभिरिति रूपमित्यर्थः । इत्यादीति । माभ्यः इत्यादिरादिशब्दार्थः । मास् सुइति स्थिते रुत्वे 'खरवसानयोः' इति विसमें 'वा शरि' इति सत्वविकल्पः मास्सु-माःसु ।
भस्य इति । इत्यधिकृतं स्पष्टमेव । यूषशब्दो मण्डवाची । 'मुट्ठामलकयूषस्तु भेदीदी पनपाचकः' इत्यादि वैद्यशास्त्रे प्रसिद्धम् । तस्य शसि 'पदन्नः' इति यूषन्ना
For Private and Personal Use Only