________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१५२
सिद्धान्तकौमुदी
[ अजन्तपुल्लिङ्ग
न्यकञ्छकन्नुदन्नासच्छुस्प्रभृतिषु ६ |१| ६३ ॥ पाद दन्त नाखिका मास हृदय निशा असृज् यूष दोष् यकृत् शकृत् उदक आस्य एष पदादय आदेशाः स्युः शसादौ वा । यतु आसनशब्दस्यासन्नादेशः " इति काशिकायामुक्तं तत्प्रामादिकम् । पादः । पादौ । पादाः । पादम् । पादौ । पदः - पादान् । पदा - पादेनेस्यादि । (२२) सुडनपुंसकस्य १|१|४३|| सुङिति प्रत्याहारः । स्वादिपश्चवचनानि सर्वनामस्थान सब्ज्ञानि स्युरलीबस्य । ( २३०) स्वादिष्वसर्वनामस्थाने १|४|१७|| कप्प्रत्ययावधिषु स्वादिष्वसर्वनामस्थानेषु परतः पूर्वं पदस स्यात् । (२३१) यचि भम् २|४|१८ ॥ यकारादिष्वणादिषु च कप्प्रत्ययावधिषु
शसादिषु परेषु पदादय आदेशा वा स्युरित्यर्थः । पदाथादेशैश्च स्वानुरूपाः स्थानिन आक्षिप्यन्ते । तदाह - पाददन्तेत्यादिना । यथासङ्ख्यपरिभाषया पादादीनां क्रमेण पदादय आदेशाः प्रत्येतव्याः । तत् प्रामादिकमिति । भ्रममूलकमित्यर्थः । ' हव्या जुह्वान आसनि' इति मन्त्रे 'आसन्यं प्राणमूचुः' इत्यादौ च आस्यार्थकत्वस्यैव दर्शनादिति भावः । दन्तशब्दस्य सुटि रामवत् । शसि पद्दन्निति दत् आदेशः । दत् अस् इति स्थिते तकारस्य 'झलां जशोऽन्ते' इति पदान्ते विधीयमानजश्त्वमाशङ्कितं पदसंज्ञाविधायक सूत्रं वक्ष्यति - स्वादिष्वसर्वनामस्थान इति । तत्र किं सर्वनामस्थानमि त्यत आह-मुडनपुंसकस्य । 'शि सर्वनामस्थानम्' इत्यतः सर्वनामस्थानमित्यनुवर्तते । अक्लीबं नपुंसकभिन्नप्रातिपदिकं तस्य सुट् सर्वनामस्थानसंज्ञं स्यादित्यर्थः । तत्रसुशब्दमप्रसिद्धार्थत्वाद्वयाचष्टे - सुडिति प्रत्याहार इति । सु इत्यारभ्य औटष्टकारेणेति शेषः । नतु टाटकारेण, प्रथमातिक्रमणे कारणाभावात् । तदेतदाह - स्वादिपञ्चवचनानीति । स्वादिष्वसर्वनामस्थाने । असर्वनामस्थान इति बहुत्वेऽप्येकवचनमार्षम् । कप्रत्ययावधिष्विति । पञ्चमाध्यायान्ते विधीयमान कप्प्रत्ययोत्तरावधिकेष्वित्यर्थः । तत्र च व्याख्यानमेव शरणम् । एवं च दत् अस् इत्यत्र दत्शब्दस्य सुबन्तत्वाभावेन पदत्वाभावेऽपि अनेन सूत्रेण पदत्वात् 'झलां जशोऽन्ते' इति तकारस्य जश्वं स्त्रीदिव्याक्षेपः सूचितः । भसंज्ञया पदसंज्ञाबाधात् न जश्त्वमिति समाधातुं भसं सूत्रमाह-यचि भम् । य्च अच्चेति समाहारद्वन्द्वः | 'स्वादिष्वसर्वनामस्थाने' इत्यनुवृतं यचीत्यनेन विशेष्यते । यस्मिन् विधिरिति तदादिविधिः । तदाह – यदारादिष्वित्यादिना । एवं च दत् अस् इत्यत्र दत् इत्यस्य भांज्ञया पदसंज्ञाबाधान जश्त्वमिति भावः । ननु पदभसंज्ञयोरिह समावेशः कुतो न स्यात् । नच विप्रतिषेधे पर कार्यमिति परैव भसंज्ञा भवतीति वाच्यम्, विरोधो हि विप्रतिषेधः । नात्र द्वयोरपि संज्ञयोः समावेशे विरोधोऽस्ति तव्यत्तव्यानीयरादौ कृत्कृत्यप्रत्ययादिसंज्ञा समावेश
For Private and Personal Use Only