________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ८]
बालमनोरमासहिता।
१५१
कृतयोः सन्निपातपरिभाषाया अनित्यत्वमाश्रित्य जरसि कृते निर्जरसिन निर्जरसात् इति रूपे, न तु निर्जरसा निर्जरसः इति केचित्' इत्युक्तम् । तथा मिसि निर्जरसैः । इति रूपान्तरमुक्तम् । तदनुसारिभिश्च षष्ठयेकवचने 'निर्जरस्य' इत्येव रूपमिति स्वीकृतम् । एतच्च भाष्यविरुद्धम्। (२२८) पहनोमारहन्निशमन्यूषन्दोष.
बोध्यते तत् पूर्वविप्रतिषेधम् , 'विप्रतिषेधे परं कार्यम्' इति सूत्रं तेनेत्यर्थः । तत्र परशब्दस्येष्टवाचित्वमाश्रित्य विप्रतिषेधे क्वचित् पूर्वस्य कार्यस्य प्रवृत्त्यभ्युपगमेनेति यावत्। ननु इनातोः कृतयोः कथं जरसादेशः, सन्निपातपरिभाषाविरोधादित्यत आह-सन्निपातपरिभाषाया अनित्यत्वमाश्रित्येति । तथेति। मिस ऐसादेशे जरसादेशाभावपक्षे निर्जरैरिति रूपम् । सन्निपातपरिभाषाया अनित्यत्वात् जरसि कृते तु निर्जरसैरिति रूपान्तरमुक्तमित्यर्थः । तदनुसारीति । निर्जरसिनेत्यादि रूपं यैरुक्तं तदनुसारि. मिरित्यर्थः । निर्जरस्येत्येवेति । पूर्वविप्रतिषेधेन स्यादेशे कृते अजादिविभक्त्यभावान जरस् । इनातोः पूर्वविप्रतिषेधे आश्रिते सति एकसूत्रोपात्तत्वात् स्यादेशविषयेऽपि पूर्वविप्रतिषेधः आश्रयितुमुचितः। अत: निर्जरस्येत्येकमेव रूपं, नतु निर्जरस इत्य. पीति भावः। एतच्चेति । वृत्तिकृदुत्प्रेक्षितं केषाञ्चिन्मतं तदनुसारिमतं चेत्यर्थः । भाष्यविरुद्धमिति । 'टाङसिडसामिनात्स्याः ' इत्यत्र नादेश एव विधेयः । इकारोच्चारणं मास्तु । तथा अदादेश एव विधेयः, नतु दीर्घ आदिति । रामेणेत्यत्र एकारस्तु योगविभागात् भवति । तथाहि 'बहुवचने झल्येत्' 'ओसि च' 'माछि चाप:' 'सम्बुद्धौ च' इति सूत्रक्रमः । तत्र आङीति योगविभागः क्रियते । अत एकार: स्यात् आङि। रामेण । आपः सम्बुद्धौ चेत्यन्यो योगः। भाप एका: स्यात् सम्बुद्धौ आङि ओसि च । हे रमे रमया रमयोः । डसेरदादेशे अकारोबारणसामर्थ्यात् 'अतो गुणे' इति न पररूपमित्यादि टाङसिङसामिति सूत्रे भाष्ये स्थितम् । निर्जरसिन निर्जरसादिति रूपसत्त्वे एतद्भाष्यासङ्गतिः स्पष्टैव । अत्र इकारस्य आकारस्य च श्रवणाय इनादेशे इकारोच्चारणावश्यकत्वात्। किंच गोनीयस्त्वाह-अतिजरैरित्येव भवितव्यं सन्निपातपरिभाषया इति 'जराया जरसन्यतरस्याम् इति सूत्रे भाष्ये स्थितम् । निर्ज. रसैरिति रूपाभ्युपगमे एतदसङ्गतिः स्पष्टैव । अतः पूर्वविप्रतिषेधेनेत्यादिमतान्तरमशुद्धमित्यर्थः। - अथ पादशब्दस्य शसादौ विशेष दर्शयितुमाह-पदन्नो। पद-दत्-नस-मास्हद-निश-असन्- यूषन-दोषन्–यकन्-शकन्-उदन्-आसन् इत्येषां समाहारवन्द्वः । शस् द्वितीयाबहुवचनं प्रभृतिः-आदिः येषामिति तद्गुणसंविज्ञानो बहुबीहिः। 'अनुदात्तस्य चर्दुपधस्यान्यतरस्याम्' इत्यतः अन्यतरस्यामित्यनुवर्तते ।
For Private and Personal Use Only