________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१४६
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[ अजन्तपुँल्लिङ्ग
कारस्तु त्वकल्पितृकः, मकल्पितृकः इति रूपे इष्टापति कृत्वेतत्सूत्रं प्रत्याचख्यौ । यथोत्तरं मुनीनां प्रामाण्यम् । 'संज्ञोपसर्जनीभूतास्तु न सर्वादयः' (वा २२५ ) महासंज्ञाकरणेन तदनुगुणानामेव गणे सन्निवेशात् । अतः संज्ञाकार्यमन्तर्गणकार्यं च तेषां न भवति । सर्वो नाम कश्वित्तस्मै सर्वाय देहि । अतिक्रान्तः सर्वमतिसर्वस्तस्मा अतिसर्वा देहि । अतिकतरं कुलम् । अतितत् । (२२३) तृतीयासमासे १|१|३०|| इह सर्वनामता न स्यात् । मासपूर्वाय । तृतीयासमासार्थ
अकृतव्यूह परिभाषाया अप्रवृत्या सर्वनामत्वं विज्ञायते । एतदर्थमेव न बहुव्रीहाविति सूत्रमित्यन्यत्र विस्तरः । प्रत्याचख्याविति । निराकृतवानित्यर्थः । सूत्रभाष्ययोरुभयोरपि स्मृतित्वाविशेषाद्विकल्पमाशड्याह-यथोत्तरमिति । सूत्रकाराद्वार्तिककारस्य उभाभ्यामपि भाष्यकृत इत्येवं मुनीनामुत्तरोत्तरस्य ग्रन्थस्य प्रामाण्यं पूर्व पूर्णस्याप्रामाण्यमिति वैयाकरणसमय इति भावः । न चाकृतव्यूह परिभाषाया उक्तरीत्या अनित्यत्वज्ञापनार्थमेतत्सूत्रमिति वाच्यम् । अकृतव्यूह परिभाषाया निर्मूलत्वस्य निष्फलत्वस्य च हलन्ताधिकारे सेदिवस शब्दनिरूपणे 'समर्थानां प्रथमाद्वा' इत्यत्र च वक्ष्यमाणत्वात् ।
1
1
संज्ञोपसर्जनीभूता इति । आधुनिकसङ्केतः संज्ञा । अन्यविशेषणत्वेन स्वार्थोपस्थापकमुपसर्जनम् । न सर्वादय इति । सर्वादिगणे पठिता न भवन्तीत्यर्थः । महासंज्ञेति । टिघुभादिवदेकाक्षरसंज्ञामकृत्वा सर्वेषां नामानीत्यन्वर्थसंज्ञाकरणबलेन प्राधान्येनोपस्थितस्वीय सर्वार्थवाचकत्वस्य सर्वनामशब्दप्रवृत्तिनिमित्तत्वमित्यवगततया तथाविधानामेव सर्वादिगणे पाठानुमानादित्यर्थः । प्राधान्येनोपस्थितेत्यनेन उपसर्जन व्यावृत्तिः । प्राधान्येनोपस्थित सर्वार्थवाचकत्वमित्युक्ते पूर्वादिशब्देष्वव्याप्तिः, अतः स्वीयेति । सर्वार्थत्यनेन संज्ञाशब्दव्यावृत्तिः संज्ञाशब्दानामेकैकव्यक्तिविषयकत्वात् । संशाकार्यमिति । सर्वनामसंज्ञाकार्य शीस्मायादिकमित्यर्थः । अन्तर्गयेति । सर्वादिगणे अन्तर्गतो गणः अन्तर्गणः तदीयं कार्यम् 'अद्भुतरादिभ्यः' 'त्यदादीनामः' इत्यादिकमित्यर्थः । सर्वाय देहीति । संज्ञा शब्दत्वात् स्मायादेशो न । श्रतिकतरमिति । कतरमतिक्रान्तं कुलम् अतिकतरमित्यत्र कतरशब्दस्य उपसर्जनत्वान्नाद्डादेशः । श्रतितदिति । तमतिक्रान्तो ब्राह्मणः अतितदित्यत्र त्यदाद्यत्वं, 'तदोः सस्सौ' इति च न भवति । तृतीयासमासे । सर्वादीनीत्यतः सर्वनामग्रहणम्, न बहुवीहावित्यतो नेति चानुवर्तत इत्यभिप्रेत्याह- इहेति । मासपूर्वायेति । मासेन पूर्वः इति विग्रहः । हेतौ तृतीया । पूर्वसदृशेति तृतीया तत्पुरुषसमासः । मासात् पूर्वभावीत्यर्थः । 'विभाषा दिक्समासे बहुव्रीहौ' इत्यतः समासग्रहणे अनुवर्तमाने पुनः समासग्रहणं तृतीयासमासीयलौ
For Private and Personal Use Only