________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ८]
बालमनोरमासहिता ।
१४५
स च समासेऽपि श्रूयेत । अतिक्रान्तो भवकन्तम् अतिभवकान् इतिवत् । भाष्य
त्वकच् । सत्यप्यकचि तस्य प्रयोगानर्हत्वेन बाधकाभावादित्यत आह-स चेति । अलौकिविग्रहवाक्ये श्रुतस्य लौकिकविग्रहवाक्ये समासे च श्रवणनियमादिति भावः । उभयत्रापि तन्नियमं दृष्टान्तद्वयमाह - प्रतिक्रान्तो भवन्तम् श्रतिभवकानितिवदिति ।
1
भवच्छब्दस्य सर्वादिगणे पाठात् सर्वनामत्वादलौकिकविग्रहदशायामकच् । ततश्च भवत् अम् अति इत्यलौकिकविग्रहवाक्यं सम्पद्यते । तत्र “ अत्यादयः क्रान्ताद्यर्थे द्वितीयया' इति समासे सति 'सुपो धातुप्रातिपदिकयोः' इति सुब्लुकि अतिभवक
दात् प्रथमैकवचने अतिभवकानिति रूपम् । समासाभावपक्षे तु भवन्तमतिक्राम्स इति लौकिकविग्रहवास्यं भवति । तत्र समासदशायां भवच्छब्दार्थस्य स्वोपसङ्क्रान्तार्थान्तरप्रधानतया उपसर्जनत्वेऽपि अलौकिकविग्रहदशायां भवच्छब्दस्यानुपसर्जनत्वात् सर्वनामध्ये सति प्रवृत्तः अकच् अतिक्रान्तो भवन्तमिति लौकिकविग्रहवाक्ये अतिभवकानिति समासे चानुवर्तते, लौकिकविग्रहदशायां भच्छब्दस्य उक्त
या अनुपसर्जनत्वात् । समासे तस्योपसर्जनत्वेऽपि योनिभूतालौकिकविग्रहदशायां प्रवृत्तस्याकचो निवर्तकाभावात् । नच भवत् अम् इत्यलौकिकविग्रहदशायां सतोऽप्यनुपसर्जनत्वस्य समासदशायां विनाशं प्राप्स्यमानतया विनाशोन्मुखत्वात् अकृत#यूह परिभाषया अलौकिकविग्रहवाक्येऽपि सर्वनामत्वाभावात् अकज्दुर्लभः । ततश्च aaorat भवन्तमिति लौकिकविग्रहवाक्ये अतिभवकानिति समासे च कथमकsues इति दृष्टान्तासिद्धिरिति वाच्यम् । एवञ्जातीयकालौकिकविग्रहवाक्ये सर्वनामत्वप्रवृत्तौ अकृतव्यूह परिभाषाया अनित्यत्वेनाऽप्रवृत्तेः । तदनित्यत्वे च न बहुश्रीहाविति सूत्रमेव ज्ञापकम् । तथा हि-यथकृतव्यूह परिभाषा सार्वत्रिकी स्यात्, तहिं बहुव्रीहिविषयेऽपि युष्मद् स् पितृ स् इत्याद्यलौकिकविग्रहवाक्ये अनुपसर्जनस्वस्य बहुवीहिकालिकविनाशोन्मुखतया सर्वनामत्वस्याप्रसक्कत्वात् 'न बहुवीहौ' इति नारम्येत । अकृतव्यूहपरिभाषायास्तत्र प्रवृत्तेः भविष्यद्बहुवीहिकालिकविनाशोन्मुखमनुपसर्जनत्वं पुरस्कृत्य तदलौकिक विग्रहवाक्ये सर्वनामत्वस्याप्रसक्तत्वात् न तन्निषेधाय न बहुवीहावित्यर्थवत् । नच उदाहृतबहुबीहिविषयालौकिक विग्रहवाक्ये अकृतव्यूह परिभाषामाश्रित्यैव सर्वनामत्वाभाव आश्रीयताम् । किं न बहुवीहाविति सूत्रेणेति वाच्यम् । एवं सत्यतिक्रान्तो भवन्तमतिभवका नित्यादि न सिध्येत् । अकृतव्यूहपरिभाषया तदलौकिक विग्रहवाक्येऽपि सर्वनामत्वाभावेनाकचः प्रवृत्त्यभावे तस्यातिक्रान्तो भवन्तमित्यादिलौकिलविग्रहवाक्ये अतिभवकानिति समासेऽपि च श्रवणं न स्यात् । एवं च बहुबीहिविषये अलौकिकविग्रहवाक्ये अकृतव्यू परिभाषाया अप्रवृत्ति सिद्धवत्कृत्य सर्वनामत्वनिषेधात्तदितरसमासविषयेऽप्यलौकिक विग्रहवाक्ये
बा० १०
For Private and Personal Use Only