________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ८ ]
बालमनोरमासहिता ।
१|१|३५|| ज्ञातिधनान्यवाचिनः स्वशब्दस्य या प्राप्ता संज्ञा सा जसि वा स्यात् । स्वे - स्वाः । आत्मीया इत्यर्थः । आत्मान इति वा । ज्ञातिधनवाचिनस्तु स्वाः, ज्ञा तयोऽर्था वा । ( २२० ) मन्तरं बहिर्योगोपसंव्यानयोः १|१|३६|| बाह्ये परिधानीये चार्थेऽन्तरशब्दस्य या प्राप्ता संज्ञा सा जसि वा स्यात् । अन्तरे - अन्त रा वा गृहाः । बाह्या इत्यर्थः । अन्तरे - अन्तरा वा शाटकाः । परिधानीया इत्यर्थः । (२२१) पूर्वादिभ्यो नवभ्यो वा || १ | १६ || एभ्यो नवभ्यो ङसिङथोः स्मात्स्मिनौ वा स्तः । पूर्वस्मात् पूर्वात् पूर्वस्मिन् पूर्वे । एवं परादीनामपि । शेषं भवत्ययं संज्ञाशब्द इति मन्यते । केचित्वसंज्ञायामित्यभावे संज्ञायामेव पूर्वादिशब्दा नामप्राप्तविभाषा स्यादित्याहुः । स्वमज्ञातीति । अत्रापि सर्वनामानीति विभाषा जसीति चानुवर्तते । ज्ञातिश्च धनं च ज्ञातिधने तयोराख्या ज्ञातिधनाख्या न ज्ञातिधनाख्या अज्ञातिधनाख्या तस्याम् अज्ञातिधनाख्यायाम् । स्वमिति शब्दस्वरूपापेक्षया नपुंसकत्वम् । तदाह - ज्ञातिधनान्येति । स्वे स्वाः इति । सर्वनामत्वे शीभावः, तदभावे तदभाव इति भावः । आत्मा आत्मीयं ज्ञातिः धनं चेति स्वशब्दस्य चत्वारोऽर्थाः । 'स्वो ज्ञातावात्मनि स्वं त्रिष्वात्मीये स्वोऽस्त्रियां धने' इत्यमरः । अत्र स्वो ज्ञातावात्मनीत्येकं वाक्यम् । ज्ञातावात्मनि च स्वशब्दः पुंलिङ्ग इत्यर्थः । स्वं त्रिष्वात्मीये इति द्वितीयं वाक्यम् । आत्मीये स्वशब्दो विशेष्यनिघ्न इत्यर्थः । स्वोऽस्त्रियां धन इति तृतीयं वाक्यम् । धने स्वशब्दः पुंनपुंसक इत्यर्थः । 'स्वः स्यात् पुंस्यात्मनि ज्ञातौ, त्रिष्वात्मीयेsस्त्रियां धने' इति मेदनीकोशः । तत्र ज्ञातिधनयोः पर्युदासात् आत्मनि आत्मीये च सर्वनामत्वं जसि विकल्प्यत इत्यभिप्रेत्य व्याचष्टे - आत्मीया इत्यर्थः । श्रामान इति वेति । ज्ञातिधनपर्युदासस्य प्रयोजनमाह - ज्ञातिधनवाचिनस्त्विति । ज्ञातिवाचिनः धनवाचिनश्च सर्वनामत्वपर्युदासात् जसि स्वाः इत्येव रूपमित्यर्थः । नच ज्ञातिधनयोरप्यात्मीयत्वपुरस्कारे सर्वनामत्वं न स्यादिति वाच्यम्, आख्या ग्रहणबलेन ज्ञातित्वधनत्व पुरस्कार एव पर्युदासप्रवृत्तेः । श्रन्तरम् । अत्रापि सर्वनामानीति वि. भाषा जसीति चानुवर्तते । बहिः अनावृतप्रदेशः, तेन योगः सम्बन्धः यस्य स बहिafr: बहिर्विद्यमानोऽर्थ इति यावत् । उपसंवीयते परिधीयत इति उपसंव्यानम् अन्तरीयं वस्त्रम् । तदाह - बाह्य इत्यादिना । पूर्वादिभ्यो । ङसिड्योः स्मात्स्मिनाविस्यनुवर्तते इत्याह-एभ्य इति । पूर्वपरेत्यादित्रिसूत्री निर्दिष्टाः पूर्वादय इह विवक्षिताः । त्यादयो हलन्ताधिकारे व्याख्यास्यन्ते । एकशब्दः सङ्ख्यायामिति । अर्थान्तरे तु द्विवचने बहुवचने अपि स्तः ।
1
'एकोsन्यार्थे प्रधाने च प्रथमे केवले तथा ।
साधारणे समानेऽल्पे सहख्यायां च प्रयुज्यते ॥ इति कोशः ।
For Private and Personal Use Only
१४३