________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[ अजन्तपुंलिङ्ग
v
ave
व्यम्' ( वा २४० ) अन्तरायां पुरि । (२१८) पूर्वपरावरदक्षिणोत्तराप. राधराणि व्यवस्थायामसंज्ञायाम् ॥१॥३४॥ एतेषां व्यवस्थायामसंज्ञायां सर्वनामसंज्ञा गणपाठात्सर्वत्र या प्राप्ता सा जसि वा स्यात् । पूर्व-पूर्वाः । स्वाभि. धेयापेक्षावधिनियमो व्यवस्था । व्यवस्थायां किम् । दक्षिणा गाथकाः । कुशला इ. त्यर्थः । अंसज्ञायां किम् । उत्तराः कुरवः। (२१) स्वमशातिधनाख्यायाम्
विधायकस्य शेषः, जसरशी इत्यत्र अत इत्यनुवृत्त्या टाबन्तात्तत्प्रातिविरहात् । ततश्च पुर्या विशेष्यभूतायां अन्तरशब्दः सर्वादिगणे पाठ न लभते इत्येतद्वातिकार्थः पर्यवस्यति । एवञ्च जसोऽन्यत्रापि अन्तरशब्दस्य पुर्यो विशेष्यभूतायां सर्वनामत्वं नेति लभ्यते। अतः अन्तरायां पुरीत्यादौ सर्वनामकार्य स्याडादि न भवतीत्यमिप्रेत्योदाहरति-अन्तरायां पुरीति । यद्यप्यन्तरशब्द एव सर्वादिगणे पठितः, ननु टाब. न्तः । तथापि लिङ्गविशिष्टपरिभाषया वा एकादेशस्य पूर्वान्तत्वेन ग्रहणाद्वा सर्वना. मत्वप्रातिर्बोध्या। सिमशब्दस्तु 'सिमः कृत्स्ने च शक्ते च स्यान्मर्यादावबद्धयोः' इति कोशे प्रसिद्धः। अथ सर्वादिगणान्तर्गतत्रिसूत्रीसमानाकारामष्टाध्यायीपठितां पूर्वपरेत्यादित्रिसूत्री पुनरुक्तिशङ्का व्युदस्यन् व्याचष्टे-पूर्वपर। सर्वनामानीति विभाषा जसीति चानुवर्तते । तदाह-एतेषामिति । पूर्वादिसप्तानामित्यर्थः । गण इति । सर्वा. दिगण इत्यर्थः । या प्राप्तेति । सर्वादीनीत्यनेन नित्या सज्ञा या प्राप्तेत्यर्थः । अनेन पूर्वपरेति सूत्रं गणपठितं जसोऽन्यत्र नित्यतया सर्वनामसम्ज्ञार्थम् । अष्टाध्यायीपठितं तु जसि तद्विकल्पार्थमिति न पौनरुक्त्यमिति सूचितम् । । - स्वाभिधेयेति । अपेक्ष्यत इत्यपेक्षः कर्मणि घञ् । स्वस्य पूर्वादिशब्दस्याभिधेयं वाच्यं तेन अपेक्षस्याऽपेक्ष्यमाणस्य अवधेनियमः व्यवस्थाशब्देन विवक्षित इत्यर्थः। ततश्च नियमेनावधिसापेक्षा] वर्तमानानां पूर्वादिशब्दानां जसि सर्वनामसंज्ञाविकल्प इति फलति । व्यवस्थायां किमिति । पूर्वादिशब्दानां नियमेनावधिसापेक्ष एवार्थे विद्यमानत्वादिति प्रश्नः । दक्षिणा गाथका इति । अन्न दक्षिणशब्दो नावध्यपेक्ष इति भावः । दक्षिणपाववतिनो गाथका इत्यत्र कस्मादित्यवध्यपेक्षा अस्त्येवेत्यत आह-कुशला इत्यर्थ इति । यद्यपि प्रावीण्यमपि कस्मादित्यवध्यपेक्षमेव, तथापि उत्तरे प्रत्युत्तरे च शक्त इत्यादि प्रत्युदाहरणं बोध्यमित्याहुः। असंज्ञायां किमिति । 'संज्ञोपसर्जनीभूतास्तु न सर्वादयः' इति वक्ष्यमाणतया संज्ञायां सर्वनामत्वस्याप्रसक्तेरिति प्रश्नः । उत्तराः कुरव इति । कृरुशब्दो देशविशेषे नित्यं बहुवचनान्तः। सुमेरुमवधीकृत्य तत्रोत्तरशब्दो वर्तत इत्यस्तीह व्यवस्था । किं तु संज्ञाशब्दत्वान्नास्य सर्वनामता । पूर्वादिशब्दानां तु दिक्षु अनादिस्सन्केत इति न ते संज्ञाशब्दाः । कुरुषु तूचरशब्दस्याधुनिकस्सङ्केत इति
For Private and Personal Use Only