________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
अजन्तपुंलिङ्ग
पञ्चत्रिंशत् । सर्व विश्व उभ उभय इतर इतम अन्य अन्यतर इतर त्वत् त्व नेम सम सिम । 'पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायामसंज्ञायाम् ( ग सू १)। 'स्वमज्ञातिधनाख्यायाम्। (ग सू २) 'अन्तरं बहिर्योगोपसंव्यानयोः' (ग सू ३)। त्यद् तद् यद् एतद् इदम् अदस् एक द्वि युष्मद् अस्मद् भवतु किम् इति । तत्र उभशब्दो द्वित्वविशिष्टस्य वाचकः । अत एव नित्यं द्विवचनान्तः। तस्येह पाठस्तु 'उभको' इत्य कजर्थः। न च कात्ययेनेष्टसिद्धिः। द्विवचनपरत्वाभावेन 'उभयतः'
सङ्ख्यायास्तत्पुरुषस्योपसख्यानमिति डच्तु समासान्तो न भवति । अन्यत्राधिक. लोपादित्युक्तः । पूर्वपरावरेति । गणान्तर्गतं सूत्रम् । व्यवस्थायामसंज्ञायां च पूर्वादीनि सप्त सर्वादिगणप्रविष्टानि वेदितव्यानीत्यर्थः । सर्वनामसंज्ञा तु 'सर्वादीनि सर्वना. मानि' इत्येव सिध्यति । 'स्वमज्ञाती'ति, 'अन्तरं बहिरिति च गणसूत्रद्वयमेवमेव योज्यम् । व्यवस्थादिशब्दाः अग्रे मूल एव व्याख्यास्यन्ते। इतिशब्दः सर्वादिगण. समाप्तियोतनार्थः । तत्र विश्वशब्दोऽपि सर्वशब्दवदेव । उभशब्दे तु विशेषमाहतत्रेति । सर्वादिषु मध्य इत्यर्थः । अत एवेति । द्वित्वविशिष्टवाचकत्वादेवेत्यर्थः । नित्यमिति । सर्वदा द्विवचनान्त इत्यर्थः । द्विवचनान्त एव नत्वेकवचनबहुवचने इति यावत् । तेन टाबादि न निवार्यते । नन्वेवं सति 'जसः शीः 'सर्वनाम्नः स्मै सि. ड्योः स्मास्मिनो 'आमि सर्वनाम्नः सुः इत्युक्तानां सर्वनामकार्याणां द्विवचने अमावादुभशब्दस्य सर्वादिगणे पाठो व्यर्थ इत्यत आह-तस्येहेति । तस्य उभशब्दस्य इह सर्वादिगणे पाठस्तु उभकावित्यत्र 'अव्ययसर्वनाम्नामकच्प्राक्टेः, इत्यकच्प्रत्ययार्थ इत्यर्थः । ननु मास्तु उभशब्दस्य सर्वादिगणे पाठः । मास्तु च सर्वनामता। मास्तु च तत्प्रयुक्तः अकच् । उभशब्दात् स्वार्थिके कप्रत्यये सत्यपि उभकाविति रूपसिद्धेः । न च काकचोः स्वरभेदः शयः । तद्धितस्य' इति प्रत्ययस्वरेण वा, 'चितः सप्रकृतेः' इति ।चित्स्वरेण वा अन्तोदात्तत्वे विशेषाभावात् । उक्तं च भाष्ये 'काकचोः को विशेषः ?' इति । तत्राह-नचेति । कप्रत्ययेन उभकावितीष्टरूपसिद्धिनचेत्यन्वयः। कुत इत्यत आह - द्विवचनेति । द्विवचनपरत्वाभावे उभशब्दादयच् विहितः । अकचि तु सति तन्मध्यपतितस्तद्ग्रहणेन गृह्यते' इति न्यायेन उभशब्देन उभकशब्दोऽपि गृह्यते । तस्य च उभक औ इत्यस्यां दशायां द्विवचनपरत्वादयच्प्रत्ययो न भवति । कप्रत्यये तु सति तस्य उभशब्दात् परतो विहितत्वेन तन्मध्यपतितन्यायाप्रवृत्या उभकशब्दस्य उभशब्देन ग्रहणाभावात् उभशब्दस्य कप्रत्ययव्यव. धानेन द्विवचनपरकत्वाभावात् अयचि उभयको इति स्यात् । यथा उभयतः उभयत्रे. त्यत्र द्विवचनपरकत्वाभावादयच्प्रत्ययोऽस्ति तद्वदित्यर्थः। द्विवचने सति अयच्प्र
For Private and Personal Use Only