________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ८]
बालमनोरमासहिता।
- www
नाम्न एतयोरेती स्तः। सर्वस्मात् । (२१७) मामि सर्वनाम्नः सुर १ ५२॥ अवर्णान्तात्परस्य सर्वनानो विहितस्यामः मुडागम: स्यात् । एवषत्वे । सर्वेषाम् । सर्वस्मिन् । शेष रामवत् । एवं विश्वादयोऽप्यदन्ताः । सर्वादयश्च मिस इत्यस्मादत इति, सर्वनाम्नः स्मै इत्यतः सर्वनाम्न इति चानुवर्तते । तदाहअतः सर्वेति । एतयोरिति । सिक्योरित्यर्थः । एताविति । स्मास्मिनावित्यर्थः । स्मादादेशस्य स्थानिवद्भावेन विभक्तित्वान्न विभक्ताविति तकारस्य नेस्वमिति मत्वाहसर्वस्मादिति । सर्व आम् इति स्थिते 'हस्वनद्याप:' इति नुटि प्राप्ते । ___ आमि सर्वनाम्नः । 'आज्जसेरसुक्' इत्यतोऽनुवृत्तेन आदिति पञ्चम्यन्तेन अङ्गस्ये. त्यधिकृतं पञ्चम्या विपरिणतं विशेष्यते, तदन्तविधिः, परस्येत्ययध्याहार्यम् । 'उभयनिर्देशे पञ्चमीनिर्देशो बलीयान्' इति न्यायेन तस्मादित्युत्तरस्यः इति परिभाषया आमीति सप्तमी आम इति षष्ट्यन्तमापद्यते । सर्वनाम्न इति तु विहितविशेषणम् । ततश्च अवर्णान्तादात् परस्य सर्वनाम्नो विहितस्यामः सुडागमः स्यादित्यर्थः सम्पद्यते । तदाह-अवर्णान्तादित्यादिना । अवर्णान्तादित्यनन्तरम् अङ्गादिति शेषः । अवर्णान्तात्सर्वनाम्नो विहितस्याम इति व्याख्याने तु येषां तेषामित्यादौ सुडागमो न स्यात् । तत्र आमो दकारान्ताद्विहितत्वात् । सर्वनाम्नः परस्येति तु न व्याख्यातम् । तथा सति वर्णाश्रमेतराणामित्यसिद्धरित्यग्रे मूल एवं स्पष्टीभविष्यति । एत्वपवे इति । बहुवचने झल्येदित्येत्वम् । सन्निपातपरिभाषा त्वत्र न प्रवर्तते इति बहुवचने झल्येदित्यत्रोक्तम् । 'आदेशप्रत्यययोः' इति षत्वं सुटोऽपि यदागमास्तद्ग्रहणेन गृह्यन्ते' इति प्रत्ययावयवत्वादिति भावः । सर्वेषामिति । नन्वामीति सप्तमीनिर्देशसामर्थ्यात्तस्मादित्युत्तरस्येति न प्रवर्तते । ततश्च आमि परे प्रकृतेरेव सुडागमो युक्त इति चेन्न, सप्तमीनिर्देशस्य 'श्रेस्त्रयः' इत्युत्तरार्थमावश्यकत्वादिति भावः। सप्तम्येकवचनस्य उसिड्योरिति स्मिन्नादेशं सिद्धवत्कृत्याह-सर्वस्मिन्नति । शेषमिति । शिष्यत इति शेष कर्मणि घम् । 'घमजबन्ताः पुंसि' इति तु प्रायिकमिति भावः। एवमिति । सर्वशब्दवदित्यर्थः । नच सर्वशब्दस्य बहुत्वव्यापकसर्वत्वात्मकधर्मविशेषप्रवृत्तिनिमित्तकत्वात् बहुवचनमेव न्याय्यमिति वाच्यम् , सर्वशब्दो हि बह्ववयवारब्धसमुदाये वर्तते । तत्र यदा अनुभूतावयवः समुदायो विवक्षितः तदा भवत्येकवचनम् । यथासर्वो लोक इति । अनुभूतत्वम् अविवक्षितसङ्ख्याकत्वम् । यदा तु अनुभूतावयचको समुदायौ तदा द्विवचनम् । यथा सर्वो व्यूहाविति । यदा तु उभूतावयवसमु. दायः तदा बहुवचनम् । यथा सवें जना इति । ... अथ के ते सर्वादयः शब्दाः ? कति च ते ? इत्यत्राह-सर्वादयश्च पञ्चत्रिंशदिति । मच त्रिंशच्चेति द्वन्द्वः, पञ्चाधिकास्त्रिंशदिति शाकपार्थिवादित्वात् तत्पुरुषो वा।
For Private and Personal Use Only