________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३६
सिद्धान्तकौमुदी
[अजन्तपुंलिङ्ग
(२१४) जसः शी (७१।१७) अदन्तात्सर्वनाम्नः परस्य असः शी स्यात् । अनेकाल्वात्सर्वादेशः । न च 'अर्वणस्तृ-' (सू ३६४ ) इत्यादाविव 'नानुबन्धकृतमनेकालस्वम्। (प.६) इति वाच्यम् । सर्वादेशत्वात्प्रागित्संज्ञाया एवाभावात् । सर्वे । ( २१५) सर्वनाम्नः स्मै ७।१।१४॥ अतस्सर्वनानो के इत्यस्य स्मै स्यात् । सर्वस्मै । ( २१६ ) ङसिङयोः स्मास्मिनौ ७।१।१५॥ अतस्सर्वविधीयमानोऽकच्च सिध्यतीत्यर्थः । चकारात् पञ्चम्यास्तसिलिति तसिल् च । नचा. वयवगतसर्वनामत्वेन तत्सिद्धिरिति वाच्यम् , 'कुत्सिते' इति सूत्रस्थभाष्यरीत्या सङ्ख्याकारकाभ्यां पूर्णार्थस्य इतरान्वयेन सुबन्तादेव तद्धितोत्पत्त्यवगमेन सर्वनाम प्रकृतिकसुबन्तार्थगतकुत्सादिविवक्षायां सर्वनामावयवटेः प्रागकजित्यर्थपर्यवसानाचदन्तसंज्ञाभावे तदसिद्धेरिति भावः ।
सर्वशब्दात् जसि पूर्वसवर्णदीर्घ प्राप्ते । जसः शी। अतो भिस इत्यस्मादत इत्यनुवर्तते । 'सर्वनाम्नः स्मै' इत्यतः सर्वनाम्न इत्यनुवर्तते । तदाह-अदन्तादित्यादिना । शी इति दीर्घोच्चारणं नपुंसकाच्चेत्युत्तरार्थम् । तेन वारिणी इति सिध्यति। अनेका. रुत्वादिति । नतु शित्त्वप्रयुक्तं सर्वादेशत्वमत्रेति भावः। ननु 'नानुबन्धकृतमनेकास्त्वम्' इत्यस्ति परिभाषा । अनुबन्धः इत् , तत्प्रयुक्तमनेकालत्वं सर्वादेशनिमित्तं न भवतीत्यर्थः । ततश्च शी इत्यत्र शकारस्य लशक्वतद्धित इति इत्संज्ञकत्वात् कथं तत्प्रयुक्तमनेकाल्त्वम् । अत एव 'अणस्त्रसावनमः' इत्यत्र स्कारमितमादाय तृ इत्यादेशस्य नानेकालत्वम् । अन्यथा तस्यापि सर्वादेशत्वापत्तेः । अतः शित्त्वप्रयुक्त. मेवात्र सर्वादेशत्वमाश्रयितुं युक्तमित्याशङ्कय निराकरोति-नचेत्यादिना। अर्वणस्तृ इत्यादाविव नानुबन्धकृतमनेकालत्वमिति नेत्यन्वयः । शी इति शकारस्य 'लशक्वतद्धिते' इति इत्संज्ञा वक्तव्या। तेन च सूत्रेण प्रत्ययादिभूतानां लशकवर्गाणामित्संज्ञा विहिता । प्रकृते च शी इत्यस्य प्रत्ययाधिकारस्थत्वाभावान्न स्वतः प्रत्यय त्वम् , किन्तु जसादेशत्वेन स्थानिवद्भावात् प्रत्ययत्वं वक्तव्यम् । स्थानिवद्रावश्च आदेशभावमापनस्य शी इत्यस्य भवति । एवञ्चादेशत्वसिद्धः प्रागादेशविधिदशायां शी इति शकारस्य इत्संज्ञाया असिद्धरनेकालत्वमप्रतिहतम् । अत एव शिस्वात् सर्वादेश इत्यपि निरस्तम् । तृ इत्यत्र तु आदेशाभावात् प्रागेव ऋकारस्य इत्संज्ञकत्वान्न तत्प्रयुक्तमनेकाल्त्वमिति वैषम्यमित्यभिप्रेत्य परिहरति-सर्वादेशत्वात्प्रा. गिति । शीभावे सति सर्व ई इति स्थिते आद्गुणं सिद्धवत्कृत्याह-सर्वे इति । सर्वशब्दात् चतुथ्येकवचने 'डर्यः' इति प्राप्ते । सर्वनाम्नः स्मै । अतो मिस इत्यस्मादत. इत्यनुवर्तते । र्य इत्यतो डेरिति च । तदाह-प्रतः सर्वेत्यादिना। सर्वशब्दात् पञ्च. म्येकवचने टाङसिङसामिति प्राप्ते । ङसिङयोः । सिच जिवचेति द्वन्द्वः । अता
For Private and Personal Use Only