________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ८ 1
बालमनोरमासहिता ।
१३३
1
इति दीर्घे यद्यपि परस्तथापीह न प्रवर्तते, सन्निपातपरिभाषाविरोधात् । 'नामि' इत्यनेन त्वारम्भसामर्थ्यात्परिभाषा बाध्यते । रामे । रामयोः । सुप्येत्वे कृते । (२१०) अपदान्तस्य मूर्धन्यः = | ३|५५ ॥ आ पादपरिसमाप्तेरधिकारोऽयम् । (२११) इणको ८ | ३ |५७ ॥ इत्यधिकृत्य । (२१२ ) आदेश प्रत्यययोः ८ | ३३५६॥ तत्त्वात् इति शङ्कते - सुपि चेति दीर्घे यद्यपि पर इति । परिहरति तथापीति । सन्निपातेति । हस्वान्तसन्निपातमुपजीव्य प्रवृत्तस्य नुटः हस्वविघातकं 'सुपि च' इति दीर्घ प्रति निमित्तत्वासम्भवादिति भावः । नन्विह 'नामि' इति दीर्घप्रवृत्तावपि सन्नि पातपरिभाषाविरोधस्तुल्य इत्यत आह-नामीत्यनेन खिति । यद्यत्र नामीति दीर्घा न स्यात्तर्हि तदारम्भो व्यर्थः स्यात् । ततश्च निरवकाशत्वाद्रामाणामित्यादौ नामीति दीर्घः सन्निपातपरिभाषां बाधित्वा प्रवर्तते । सुपि चेति दीर्घस्तु रामाभ्यामिस्यादौ सावकाशत्वाद्रामाणमित्यादौ नामि परे सन्निपातपरिभाषां न बाधितुमइति । तस्माद्रामाणामित्यादौ नामि परे दीर्घप्रवृत्तौ सन्निपातपरिभाषां बाधितुं नामोति दीर्घारम्भः । ननु नामीति दीर्घो निरवकाशत्वात्सन्निपातपरिभाषां बाधत इत्युक्तम्, यत्र हस्वान्तसन्निपातमनुपजीव्यैव नुटः प्रवृत्तिस्तत्र सन्निपातपरिभापानुपमर्देनैव नामीति दीर्घप्रवृत्तेः सावकाशत्वात् । यथा - कतीनामित्यत्र । तत्र हि 'चतुर्भ्यः' इति नुट् । षट्संज्ञकेभ्यश्चतुरश्च परस्याऽऽमो नुट् स्यादिति हि तदर्थ इति चेत् एवं हि सति कतेर्नामीत्येव सूत्रयेत । अजन्तस्याङ्गस्य नामि दीर्घ इत्येवंपरं नामीति सामान्यसूत्रं नारभ्येत । उक्तं हि भाष्ये- 'न ह्येकमुदाहरणं योगारम्भ प्रयोजयति' इति । एकस्य शब्दस्य साधनाय सामान्यसूत्रं नारम्भणीयमित्यर्थः । अन्यथा मुद्रादणित्यनुपपत्तेरिति कैयटः । न चैवं सति कतिशब्दस्याधिकस्य प्रवेशे गौरवमिति वाच्यम्, 'न तिसृचतसृ' इति नामि दीर्घनिषेधाकरणेन लाघवात् । एवं चकतेर्नामीत्यनुक्त्वा नामीति सामान्यसूत्रारम्भसामर्थ्याद्रामाणामित्यादावपि नामीति दीर्घः सन्निपातपरिभाषां बाधित्वा निविशत इति युक्तम् । एवं च आरम्भसामर्थ्यादिति मूलमपि कर्तर्नामीत्यनुक्त्वा नामीति सामान्यसूत्रारम्भसामर्थ्यादिति व्याख्येयमित्यलं विस्तरेण ।
अथ सप्तमीविभक्तिः । डेईकार इत् । राम-इ इति स्थिते आद्गुण इति मत्वाहराम इति । रामयोरिति । षष्ठीद्विवचनवत् । सुप्येत्वे कृत इति । पकारस्येत्वे लोपे, 'बहुवचने झल्येत्' इत्येत्वे कृत इत्यर्थः । रामे सु' इति स्थिते । आदेशप्रत्यययोरिति षत्वं विधास्यन्नाह—अपदान्तस्य । मूर्धन्यः - मूर्धस्थानकः । अष्टमाध्यायस्य तृतीयपादे मध्यत इदं सूत्रं पठितम् । इत आरम्यैतत्पादसमाप्तिपर्यन्तमिदमधिक्रियत इत्यर्थः । इण्कोः । इत्यधिकृत्येति । उत्तरत्र विधिष्वनुवर्तत इति भावः । इण् च कुरुचेति समाहा
For Private and Personal Use Only
OVE