________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३२
सिद्धान्तकौमुदी
[अजन्तपुंलि:
(सू २३४२ ) इति तादेश आरभ्यते । (२०७) ओसि च ३३१०४॥ ओसि परे अतोऽङ्गस्यैकारः स्यात् । रामयोः । (२०८) हस्वनद्यापो नुट ११५४॥ हस्वान्तानद्यन्तादाबन्ताश्चाङ्गात्परस्यामो नुडागमः स्यात् । (२०४) नामि ६४॥३॥ नामि परेऽजन्तस्यास्य दीर्घः स्यात् । रामाणाम्। 'सुपि च' (सू २०२)
र्थक स्यादित्यर्थः । 'राम ओस' इति स्थिते वृद्धौ प्राप्तायाम् । ओसि च । अतो दी? यमोत्यतोऽत इत्यनुवर्तते । अङ्गस्येत्यधिकृतम् । बहुवचने झल्येदित्यत एदित्यनुव. तते । तदाह-ओसि पर इति । अतोऽङ्गस्येति । ।अदन्ताङ्गस्येत्यर्थः । 'राम ओस् इति स्थिते अयादेशं रुत्वविसर्गौ च सिद्धवत्कृत्याह-रामयोरिति । 'राम आम्' इति स्थिते सवर्णदीचे प्राप्ते । ह्रस्वनद्या । हस्वश्च नदो व आप्चेति समाहारद्वन्द्वादिग्योगे पञ्चमी । 'परस्य' इत्यध्याहार्यम् । 'अङ्गस्य इत्यधिकृतं पञ्चम्या विपरिणम्य हृस्वादिभिर्विशेष्यते, अतस्तदन्तविधिः। 'आमि सर्वनाम्नः' इत्यतः 'आमिः इत्यनुवतते । तच्च उभयनिर्देशे पञ्चमीनिर्देशो बलीयान्' इति न्यायात् 'तस्मादित्युत्तरस्या इति षष्ठ्यन्तं सम्पद्यते तदाह--हस्वान्तादित्यादिना । आम् अत्र षष्ठीबहुवचनमेव नतु डेरामित्यादिविहितम् इति भाष्ये स्पष्टम् । नुटि टकार इत् । उकार उच्चारणार्थः । टित्त्वादाद्यवयवः । 'राम-नाम्' इति स्थिते। ____ नामि । 'ठूलोप' इत्यतो दीर्घ इत्यनुवर्तते । दोर्घश्रुत्या च 'अच' इत्युपस्थितम् । तेन चाङ्ग विशेष्यते । अतस्तदन्तविधिः । तदाह-अजन्तस्येति । 'नुटि' इति न सूत्रि. तम् । 'भृन किन्नुट् च' इत्यौणादिकगन्प्रत्ययान्ते भृङ्गशब्दे ऋकारस्य दीर्घापत्तेः । अङ्गनां पामनामित्यादौ तु न दीर्घः, अर्थवद्ग्रहणपरिभाषया अर्थवत एव नामो ग्रहणात् पामादिलक्षणे नप्रत्यये टापि द्वितीयैकवचने अमि कृते त्रयाणामपि प्रत्ययानां प्रत्येकमर्थवत्त्वेऽपि समुदायस्यानर्थकत्वात् । ननु नामीति सनकारग्रहणं मास्तु 'आमि' इत्येव सून्यताम् । नच राम आम् इत्यस्यां दशायां दीघे सति हस्वान्तत्वाभावात् 'हस्वनद्यापः' इति नुट् न स्यादिति वाच्यम् । 'हस्वान्तान्नुट्' इति वचनसामर्थ्यात् कृतेऽपि दीर्धे भूतपूर्वगत्याश्रयणेन नुडुपपत्तेरिति चेन्न, सनकारनिर्देशस्य नोपधाया इत्युत्तरार्थत्वात् । यदि हि आमीत्येवोच्येत तर्हि 'नोपधायाः' इत्युत्तरसूत्रेऽपि आमीत्येवानुवर्तेत । ततश्च नान्तस्योपधाया दीर्घः स्यादामीत्येव लभ्येत । एवं सति चर्मणां वर्मणामित्यादावपि दीर्घः स्यात् । अतो नामीति सनकारनिर्देश इति भाष्ये स्पष्टमित्यलम् । 'अट्कुप्वाङ्' इति णत्वं सिद्धवत्कृत्याह--रामाणामिति । नन्वत्र परत्वात् 'सुपि च' इति दीर्घ एवोपन्यसनीयः, न तु 'नामि' इति दीर्घः, फलविशेषाभावेऽपि न्यायानुरोधेनैव शास्त्रप्रवृत्तेः 'इको झल्' इति सूत्रे भाष्ये प्रपत्रित
For Private and Personal Use Only