________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ८ ]
बालमनोरमासहिता।
१३१
रामाणाम् । 'सुपि? किम् । पचवम् । जश्त्वम् । (२०६)वाऽवसाने मा४५६॥ अवसाने झलो चरो वा स्युः। रामात्-रामाद् । द्विस्वे रूपचतुष्टयम् । रामाभ्याम् । रामेभ्यः । रामस्य । सस्य द्वित्वपक्षे 'खरि च' (सू १२१ ) इति चत्वेऽप्यान्तरतम्यात्स एव, न तु तकारः। अल्पप्राणतया प्रयत्नभेदात् । अत एव 'सः सि-' इत्याधजानिबहुवचने एत्वनिरासादिति प्रश्नः । रामाणामिति । हलादौ बहुवचने सुपि एत्वमित्युक्तौ रामाणामित्यत्रा येत्वं स्यात् । तन्निवृत्त्यर्थे झल्ग्रहणमित्यर्थः। यद्यप्यत्र सन्निपातपरिभाषया हस्वान्ताङ्गसन्निपातमुपजोव्य प्रवृत्तस्य नुटस्तद्विघातकमेत्वं प्रति निमित्तत्वासम्भवादेव एत्वं न भविष्यति । तथापि झल्ग्रहणमेत्वे सन्निपातपरि. भाषाया अप्रवृत्तिज्ञापनार्थम् । तेन 'हलि सर्वेषाम्' इति निटेंशात् सर्वशब्दे एत्वसिद्धावपि विश्वेषामित्यादावयेत्वं भवति । पचध्वमिति । ध्वमो झलादिबहुवचनत्वेऽपि सुप्त्वाभावान्न तस्मिन् परत एत्वमित्यर्थः । नच 'बहुवचने अलीक्' इत्येवास्तु । कित्त्वादन्तावयवे आइगुणे व रामेभ्य इत्यादिसिद्धरिति वाच्यम् , एवं सति ओसि चेत्युत्तरसूत्रेऽपि इगागमविधा ज्ञानयोरित्यत्र इकोऽचि विभक्ताविति नुमापत्तेः।। ___ अथ पञ्चमीविभक्तिः । तत्र 'उपदेशेऽजनुनासिक इत्' इति डसेः इकार इत् । तस्य लोपः। डकारस्तु लशक्विति इत् । तस्य लोपः । तदुभयोच्चारणं तु 'सिड्योः' 'डिति' इत्याद्यर्थम् । 'टाङसिङसाम्' इति आत् सवर्णदीर्घः। जश्त्वमिति । 'झला जशोऽन्ते' इति नित्यतया जश्त्वं प्राप्तम् । तदपवादश्चर्वविकल्प आरभ्यत इत्यर्थः । वाऽवसाने । 'झलां जश्शशि' इत्यतो झलामिति 'अभ्यासे चर्च इत्यतश्चरिति चानुवतते । तदाह-अवसान इत्यादिना । द्विस्वे रूमेति । तकारदकारयोरनचि चेति द्वित्वे तद्भावे च रूपचतुष्टयमित्यर्थः । तत्र चर्वपक्षे द्वितकारमेकतकारं च रूपम् । जश्त्वपक्षे द्विदकारं एकदकारं च । रामाभ्याम् । रामेभ्यः इति । चतुर्थीवत् प्रक्रिया सुगमेति भावः । __ अथ षष्ठीविभक्तिः । उसो डकारस्य लशक्वतद्धित इति इत्त्वं, लोपः । डकारोच्चा. रणं तु डिति हस्वश्चेत्याद्यर्थम् । टाङसिङसामिति स्यादेशं सिद्धवत्कृत्याह-रामस्ये. ति । नन्विह सकारस्यानचि चेति द्वित्वे पूर्वसकारस्य खरि चेति चत्वेन दन्तस्थानतोऽन्तरतमे तकारे सति रामत्स्येति स्यादित्यत आह-सस्य द्वित्वेति । स एवेति । सकार एवेत्यर्थः । एवकारव्यावर्त्यमाह-नतु तकार इति । ननु दन्तस्थानतः श्वासाघोषविवारात्मकबाह्यप्रयत्नतश्चान्तये तकारेऽप्यविशिष्टमित्यत आह-अल्पप्राणतयेति । सकारः स्थानी महाप्राणः । तकारस्तु अल्पप्राणः । अतो बाह्यप्रयत्नभेदात् तकारो न भवति । इदमुपलक्षणम् । आभ्यन्तरप्रयत्नभेदादपि सकारस्य तकारो न भवतीति द्रष्ट. व्यम् । अत एवेति । 'वस निवासे इत्यादिधातोर्वत्स्यतीत्यादौ सकारस्य सकारे परे तकारो विधीयते । यदि तु तत्र खरि चेति सकारस्य तकारः स्यातहि तद्विधानमन.
For Private and Personal Use Only