________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[अनन्तपुंल्लिा
'सहेः साडः सः' (सू ३३५) इति सूत्रात् 'सः' इति षष्ठयन्तं पदमनुवर्तते। इएकव. गर्गाभ्या परस्यापदान्तस्यादेशः प्रत्ययावयवश्व यः सकारस्तस्य मूर्धन्यादेशःस्यात् । विवृताघोषस्य सस्य तादृश एव षः। रामेषु । इण्कोः किम् । रामस्य । 'आदेशप्रत्य. ययोः किम् । सुपीः । सुपिसौ। सुपिसः। अपदान्तस्य किम् । हरिस्तत्र। एवं कृष्ण. मुकुन्दादयः । (२१३) सर्वादीनि सर्वनामानि शश२७॥ सर्वादीनि शब्दस्व.
रद्वन्द्वः। पुंस्त्वमार्षम् । इतरेतरयोगद्वन्द्वे त्वेकवचनमार्षम् । इणिति परणकारेण प्रत्याहारः । कुः कवर्गः । अथ षत्व विधायक सूत्रमाह-आदेश । षष्ठयन्तमिति । 'सहे. साडः सः' इति सूत्रे स् इत्यस्मात् षष्ठयेकवचने सति सः इति निर्दिष्टमिति भावः । तच्चेह द्विवचनान्ततया विपरिणम्य आदेशप्रत्यययोरित्यत्र सम्बध्यते। ततश्च इण्कवर्गाभ्यां परयोरपदान्तयोरादेशात्मकप्रत्ययावयवात्मकयोः सकारयोमधन्यः स्यादि. त्यर्थः । फलितमाह-इएकवर्गाभ्यामित्यादिना। प्रौढमनोरमायां तु आदेशप्रत्यययोरि. त्येकापि षष्ठी प्रत्ययविषये अवयवार्थिका आदेशविषये चाभेदार्थिका । तथा च आदे. शस्य प्रत्ययावयवस्य च सकारस्येति लभ्यत इति प्रत्ययशब्दस्य लक्षणां विनोक्तम् । सहविवक्षाभावेऽपि सौत्रो द्वन्द्व इति च स्वीकृतम् । यदि तु आदेशविषयेऽपि अवयवषष्ठी स्यात्-आदेशावयवस्य सत्य ष इति, तर्हि तिस्रः तिसृणामित्यादौ दोषः । नच त्रिचतुरोः स्त्रियामित्यत्रादेशे सकारोच्चारणसामर्थ्यान्न तत्र षत्वमिति वाच्यम् , तिन्त्र इत्यत्र 'नरपरसृपिसृजिस्पृशिस्पृहिसवनादीनाम्' इति षत्वनिषेधेन चरितार्थत्वात् । बिसंबिसमित्यादौ सकारस्य आदेशावयवतया षत्वापत्तेश्च, नित्यवीप्सयोरित्याष्टमिकद्विर्वचनस्यादेशरूपताया वक्ष्यमाणत्वात् । प्रत्ययो यः सकारस्तस्येति व्याख्याने तु जिगीषुरित्यादादेव स्यात् । रामेषु इत्यादौ न स्यात् । अतः आदेशः प्रत्ययावयवश्च यः सकारस्तस्येति व्याख्यातम् । प्रत्ययावयवलक्षणायां च हलि सर्वेषामिति निर्देशो लिङ्गम् । विवृताघोषस्येति । मूर्धन्यत्वम् । ऋटुरषेष्वविशिष्टम् । विवृतत्वरूपाभ्यन्तर• प्रयत्नवतः अघोषरूपबाह्यप्रयत्नवतश्च सकारस्य तदुभयात्मकः षकार एव भवतीत्यर्थः । टकारनिवारणायाधं विशेषणम् । ऋकारवारणाय द्वितीयम् । रामेष्विति । ननु सु इत्यस्य व्यपदेशिवदावेन सुबन्तत्वेन पदत्वात् सात्पदायोरिति षत्वनिषेधः स्यादिति चेन्न, प्रत्ययग्रहणे यस्मात्स विहितस्तदादेरेव ग्रहणादित्यलम् । सुबिसाविति । पिस् गतौ, क्विप् , धातुसकारोऽयम् , नत्वादेशः, नापि प्रत्ययावयव इति भावः । अथ सर्वादिशब्देषु सर्वनामकार्य विधास्यन् सर्वनामसञ्ज्ञामाह-सर्वादीनि। सर्वः मादिः प्रथमावयवः येषां तानि सर्वादीनि । सर्वशब्दः स्वरूपपरः । नपुंसकवशात् शब्दरूपाणीति विशेष्यमध्याहार्यम् । तदाह--सर्वादोनि शब्देत्यादीना। ननु बहुवी
For Private and Personal Use Only