________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
बालमनोरमासहिता ।
प्रकरणम् ८ ]
१२६
कस्य वा मा भूत् । ( २०० ) अङ्गस्य ६|४|१ ॥ इत्यधिकृत्य (२०१) टाङसिङसामिनात्स्याः ७|१|१२ अकारान्तादशाहादीनां क्रमादिनादय आदेश : । णत्वम् । रामेण । ( २०२ ) सुपि च ७/३ | १०२ ॥ यजादी सुपि परे अतोऽङ्गस्य दीर्घः स्यात् । रामाभ्याम् । ( २०३) अतो मिल ऐस् ७|१|| || अकारान्तादाद्भिस ऐस् स्यात् । अनेकाल्त्वात्सर्वादेशः । रामः । (२०४ ) ङर्यः, ७|१|१३॥ अतोऽङ्गारपरस्य 'के' इत्यस्य यादेशः स्यात् । रामाय । इह स्था
प्रवृत्या 'न सम्प्रसारणे' इति सम्प्रसारणनिषेधो न स्यात् । अधिकल्याङ्गत्वे च देवदत्त ओदनमपाक्षीदित्यादौ देवदत्तादिशब्दोत्तरं सुपं निमित्तीकृत्य लुङ्पर्यन्तमङ्गत्वात्तस्य लुङ्परत्वेन देवदत्तादिशब्दात्पूर्वमप्यडापत्तिः, अङ्गसंज्ञायाः प्रत्ययनिमित्तत्वाभावेन लुडादिनिरूपिताङ्गस्येत्यर्थस्य दुर्लभत्वात् । प्रत्यये इत्युक्तौ तु न कोऽपि दोष इत्यलम् ।
:--यञादा
टाङसिङसाम् । अङ्गस्येत्यधिकृतं पञ्चम्या विपरिणतम् । 'अतो भिस' इत्यस्मात् अत इति पञ्चम्यन्तमनुवृत्तम् अङ्गस्य विशेषणम् । तदन्तविधिः । तदाह - प्रकारान्तादङ्गादिति । परेषामिति शेषः । क्रमादिति यथासङ्ख्य सूत्रलब्धम् । टादीनामिति । टाबसि - सामित्यर्थः । इनादय इति । इन-आव-स्य एते इत्यर्थः राम- इन इति स्थिते आद्गुणः । णत्वमिति । अकुप्वाङिति नकारस्य णकार इत्यर्थः । राम-भ्याम् इति स्थिते न विभक्ताविति मस्य नेत्वम् । सुपि च । अतो दीर्घो यमीत्यनुवर्तते । यमीत्यनेन सुपीति विशेष्यते । यस्मिन् विधिरिति तदादिविधिरित्याहविति । अतोऽङ्गस्येति । अदन्तस्याङ्गस्येत्यर्थः । राम- भिस् इति स्थिते, न विभक्ताविति सख्य नेत्त्वम् । अतो भिस ऐस् । अत इति पञ्चमी । अङ्गस्येत्यधिकृतं पञ्चम्या विपरिम्यते । अत इति तस्य विशेषणम् । विशेषणत्वात्तदन्तविधिः । तदाह - अकारान्ता • दिति । रुत्वविसर्गौ सिद्धवत्कृत्याह - रामैरिति । यद्यपि एसि विहितेऽपि वृद्धौ रामरित्यादि सिद्धम् । नच अतो गुण इति पररूपं शङ्खयम्, एकारोच्चारणसामर्थ्यादेव तदसम्भवात् अन्यथा इदमेव विदध्यात्। तथापि एदैतोद्विमात्रत्वाविशेषात् प्रक्रियालाघवाच्च ऐसो विधिः । अलोऽन्त्यस्येत्यन्तादेशमाशङ्कयाह - भनेकाल्त्वादिति ।
श्रथ चतुर्थीविभक्तिः । तत्र के इति ङकारस्य लशक्वेतीत्संज्ञायां लोपः । तदुच्चारणं तु घेर्डितीत्याद्यर्थम् । राम-ए इति स्थिते । ङेयः । डेरित्येकारान्तात् षष्ठ्येकवचनम्, नतु ङि इति सप्तम्येकवचनात्, व्याख्यानात् । अतो भिस इत्यतः अत इति पञ्चम्यन्तमनुवर्तते । तेन च अङ्गस्येत्यधिकृतं पञ्चम्या विपरिणतं विशेष्यते । सदाह -- अतोऽङ्गादिति । अदन्तादङ्गादित्यर्थः । सुपि चेति दीर्घं मत्वा आह-रामायेति । मनु यादेशस्य सुप्त्वाभावात्तस्मिन् परतः कथं सुपि चेति दीर्घ इत्यत आह-- इहेति । ६ बा०
For Private and Personal Use Only