________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२८
सिद्धान्तकौमुदी
[अजन्तपुंलिङ्ग
स्यात् । 'भवामि 'भविष्यामि' इत्यादौ विकरणविशिष्टस्याङ्गसंज्ञार्थ तदादिग्रहणम् । विधिः' इति किम् । स्त्री इयती। 'प्रत्यये किम् । प्रत्यय विशिष्टस्य ततोऽप्यधिमिति । प्रकृते च रामशब्दस्य प्रकृतिमात्रस्य तदादित्वं व्यपदेशिवद्भावात् बोध्यम् । ननु यस्मात् प्रत्ययविधिस्तदङ्गमित्येवास्तु । किमादिग्रहणेनेत्यत आह- भवामीति । भूधातोर्लट मिप् कर्तरि शबिति विकरणसंज्ञः शप । गुणावादेशौ। अतो दीपों यजीति 'भव' इत्यङ्गस्य दीर्घः । भवामीति रूपम्। तथा भूधातोर्लट् मिप् । 'स्यतासो ललुटो' इति विकरणसंज्ञः स्यः । इट् । गुणावादेशौ । षत्वम् । अतो दी? यनीति भविष्य इत्यङ्गस्य दीर्घः । भविष्यामीति रूपम् । अत्र आदिग्रहणाभावे मिष्प्रत्यये परतो भू इति प्रकृतिमानस्य अङ्गसंज्ञा स्यात् भूशब्दादेव मिप्प्रत्ययविधेः, नतु भव इत्यस्य भविष्य इत्यस्य च विकरणविशिष्टस्य, ततो मिप्प्रत्ययविधेरभावात् । ततश्च अतो दीर्घो यजीति मिप्प्रत्यये परतो दी| न स्यात् । अतः आदिग्रहणमित्यर्थः । • विधिरिति किमिति-यस्माद्यः प्रत्ययः परत्वेन श्रूयते तदादि शब्दरूप तस्मिन् प्रत्यये असंज्ञमित्येतावतैव सिद्धे विधिग्रहणं किमर्थमिति प्रश्नः । स्त्री इयतीति । इदं परिमाणमस्या इत्यर्थे इदंशब्दात् 'किमिदम्भ्यां वो घ: इति वतुप, वस्य घश्च । तस्य इयादेशः । इदंकिमोः इति इदम ईश् । शिस्वात् सर्वादेशः । ई इयत् इति स्थिते 'यस्येति च इतीकारलोपः । इयत् इति प्रत्ययमात्रमवशिष्यते। उगितश्चेति डीपि इयतीति रूपम् । अत्र विधिग्रहणाभावे स्त्री इयतीत्यत्र रेफादीकारस्य स्त्रियाः इत्यङ्गकार्यमियङ् स्यात् । स्त्रीशब्दात्परत्वेन इयदिति प्रत्ययस्य भूयमाणत्वात्। नच यस्येति लोपस्याभीयत्वेनासिद्धत्वादजादिप्रत्ययपरकत्वाभावानात्र इयङः प्रासिरिति वाच्यम् , अन्यूनानतिरिक्तसमानाश्रये कार्य कर्तव्य एव आभीयासिद्धत्वस्य प्रवृत्तेः । अस्ति च यस्येति चेति शास्त्रापेक्षया स्त्रिया इति सूत्रे अधिकस्य स्त्रीशब्दस्यापेक्षा । कृते तु विधिग्रहणे इयङन्न न भवति, वतुप इदम एवात्र विहितत्वेन तस्मिन् परे स्त्रीशब्दस्याङ्गत्वाभावात् । नच यस्येति लोपस्य इयङि कर्तव्ये अचः परस्मिन्निति स्थानिवद्भावः शङ्कयः, पदान्तविधौ तनिषेधात् । स्त्रीशब्दस्य सुनिरूपिताङ्गत्वेऽपि नेयङ्, प्रत्यासत्त्या अजादिप्रत्ययनिरूपिताङ्गत्वे तत्प्रवृत्तः । प्रत्यये किमिति । यस्मात् प्रत्ययविधिस्तदाद्यङ्गमित्येतावदेवास्त्वित्यर्थः । प्रत्ययविशिष्टस्य ततोऽप्यधिकस्य वा मा भूदिति । तदादि शब्दरूपं कियदित्यपेक्षायामविशेषात् प्रत्ययविशिष्ट वा ततोऽप्यधिक वा निरवधिकमङ्गं स्यात् । नच यस्मात्प्रत्ययेति प्रत्ययस्य श्रुतत्वात् प्रत्ययावध्येवाइत्वं भविष्यतीति वाच्यम्, यस्मात् प्रत्ययविधिस्तदादीत्यर्थसमर्पणेन तस्य प्रत्ययग्रहणस्य चरितार्थत्वात्। ततश्च प्रत्ययविशिष्टस्याङ्गत्वे वधश्चेत्यत्र प्रत्ययविशिष्टस्याङ्गत्वेन उरदित्यादेशस्य परनिमित्तत्वालाभादचः परस्मिन्निति स्थानिवत्वा.
For Private and Personal Use Only