________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ८]
बालमनोरमासहिता।
-
AAAAAA
एतैयस्तैर्यथासंभवं मिलितैश्च व्यवधानेऽपि रषाभ्यां परस्य नस्य णः स्यात्समानपदे। 'पदव्यवायेऽपि' (सू १०५५) इति निषेधं बाधितुमाप्रहणम् । नुम्ग्रहणमनुस्वारोपलक्षणार्थम् । तच्चाकर्तुं शक्यम् । अयोगवाहानामसूपदेशस्योकत्वात् । इति णत्वे प्राप्ते । (१४८) पदान्तस्य मा४॥३७॥ पदान्तस्य नस्य गत्वं न स्यात् । रामान् । (१६) यस्मात्प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम् १२४ ॥१३॥ यः प्रत्ययो यस्मारिक्रयते तदादि शब्दस्वरूपं तस्मिन्प्रत्यये परे संज्ञ गेंत्यादिना । विवरणावसरे अट् कवर्ग इत्यायविभक्तिकनिटेंशाश्च च दृष्यन्ते, भाष्ये तथा बहुलमुपलम्भात् ॥ समानपद इति । एकपद इत्यर्थः । अखण्डमेव पदमिह विवक्षितम् । तेन रामनामेत्यादौ नातिप्रसङ्गः । मातृभोगीण इत्यादौ णत्वोपपत्तिस्तु तद्धिताधिकारे वक्ष्यते । आला व्यवाये पर्याणद्धमित्युदाहरणम् । इह आग्रहणाभावे तु उपसर्गादसमासेऽपीत्वन तदननुवृत्या णत्वं न स्यात् । नन्वव्यवाय इत्येवात्र णत्वं भविष्यति । किमामहणेनेत्यत आह-पदव्यवायेऽपीति । ननु 'इवि प्रीणने ल्युट् , अनादेशः, हदित्वान्नुम् । प्रेन्धनम् । अत्र कुमति चेति नुमा व्यवधानेऽपि णत्वं स्यात् । किंच 'हि वृद्धौ ल्युट, इदित्वान्नुम् , नश्चापदान्तस्येत्यनुस्वारः। हणम् । 'हू हिंसायाम्' ल्युट् । स्वाभाविकोऽयमनुस्वारः, तहणम् । इहोभयत्रापि णत्वं न स्यात् । अनुस्वारस्य अडायनन्तर्भावात् । अत आह-तुम्ग्रहणमिति । नुम्प्रह. णेन अनुस्वारो लक्ष्यते । प्रयोगानुसारादित्यर्थः । एवं च नुम्ग्रहणं प्रत्याख्येयमि. त्याह-तच्चेति । नन नुम्ग्रहणामावे तल्लक्षितानुस्वारस्य कथं लाभ इत्यत आहअयोगवाहानामिति । न विद्यते योगो येषां वर्णसमाम्नाये ते अयोगाः, अनुपदिष्टाः उपदिष्टैरगृहीताश्चेत्यर्थः । वाहयन्ति प्रयोगं निर्वाहयन्तीति वाहाः, अयोगाश्च ते वाहाश्च अयोगवाहाः अनुस्वारविसर्गादयः । भट्सु उपदेशस्य पाठस्य हल्सन्धिनिरूपणावसरे उक्तत्वादित्यर्थः । स्पष्टं चैतत् हयवरदसत्रभाष्यवर्तिकयो। उक्तंचात्रैव सूत्रे भाष्ये-'नार्थो नुम्ग्रहणेन । अनुस्वारे कृते अवयवाय इत्येवात्र णत्वं सिद्धम् इति । इति णत्व इति । शसवयवस्य नकारस्य णकारे प्राप्त इत्यर्थः । पदान्तस्य । रषाभ्यां नो ण इत्यनुवर्तते । न माभूपू हत्यतो नेति च। तदाह-पदान्तस्य नस्येत्यादिना ।
अथ तृतीयाविभक्तिः । तत्र टा हति टकारस्य चुटू इतीत्संज्ञायां लोपः । टकारोच्चा. रणं तु दाङसिङसां द्वितीयाटौस्त्वित्यादौ विशेषणार्थम् । राम आ इति स्थिते अङ्ग कार्य विधास्यन्नङ्गसंज्ञामाह-यस्मात्प्रत्ययविधिः । यस्मादिति प्रकृतिभूतादित्यर्थः । या प्रत्यय इति । यच्छब्दान्तराध्याहारस्तु प्रत्यासत्तिलभ्यः। स च यस्माद्यस्य प्रत्ययल्य विधिः तस्मिन्प्रत्यये तदादेरणसंज्ञेत्यर्थलाभाय । तत् प्रकृतिरूपम् आदिर्यस्य तत् तदादि। नपुंसकवशाच्छन्दरूपमित्यध्याहार्यम् । तदाह-तदादि शब्दस्वरूप
For Private and Personal Use Only