________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२६
सिद्धान्तकौमुदी
[अनन्तपुंलिङ्ग--
प्रत्ययाया लशकवर्गा इतः स्युः । इति शसः शस्येत्संज्ञा । (१६६) तस्माच्छसो नः पुंसिक्षा१०३॥ कृतपूर्वसवर्णदीर्घात्परो यः शमः सकरस्तस्य न स्यात्पुंसि। (१९७) अटकुप्वाउनुम्व्यवायेऽपि ४२॥ अट् कवर्ग पवर्ग आङ् नुम् शस इति स्थिते, न विभक्तौ तुस्मा इति सकारस्य नेत्त्वम् । तत्र शकारस्य अनन्त्यत्वाखुलन्स्यमित्यप्रासावाह-लशक्वतद्धिते । ल, श, कु इति समाहारद्वन्द्वः । उपदे. शेऽजनुनासिक इत्, आदिजिटुडवः, षः प्रत्ययस्व इत्यतः इदिति, आदिरिति, प्रत्ययस्येति चानुवर्तते । अतद्धित इति षष्ठयथें सप्तमी। तद्धितभिन्नस्य प्रत्ययस्य आदि. भूतं लकारशकारकवर्गम् इत्संहं भवतीत्यर्थः । तदाह-तद्धितवर्जेत्यादिना। अतद्धित इति किम् । 'कर्णललाटात्कनलकारे कणिका । अत्र ककारस्य तद्धितावयवत्वान्नेत्वम् । सति तस्मिन् 'किति च' इत्यादिवृद्धिः स्यात् । एतेन प्रयोजनामावादेव लशादितद्धितेषु नेत्त्वमित्यतद्धितग्रहणं व्यर्थमिति निरस्तम् । इति शस इति । शका. रस्य इत्संज्ञायां तस्य लोप इति लोपः। शकारोच्चारणं तु जसः शी, तस्माच्छसो नः, इत्यादौ विषमविभागार्थम् । राम अस् इति स्थिते, अकः सवर्णे दीर्घ इति बा. धित्वा, अतो गुण इति प्राप्ते प्रथमयोरिति पूर्वसवर्णदीधे, रामास् इति स्थिते । __तस्माच्छसो । 'प्रथमयोः पूर्वसवर्ण' इति पूर्वसूत्रकृतः सन्निहितः पूर्वसवर्णदोघः तस्मादित्यनेन परामृश्यते । दिक्शब्दयोगे पञ्चम्येषा। परस्येत्यध्याहार्यम् । शस इत्यवयवषष्ठी। स चावयवः परत्वेन विशेष्यते । स चावयवः अर्थात् सकार एव, अ. न्यस्यासम्भवात् । तदाह-कृतपूर्वेत्यादिना । कृतपूर्वेति किम् । दीर्घात् परस्य शसवयवस्येत्युक्तो, एतान् गाः पश्येत्यत्र गोशब्दात् शसः सस्यापि नत्वप्रसङ्गः। अतः कृत. पूर्वसवर्णदीर्घादिति । गा इत्यत्र च औतोम्शसोरित्याकार एकादेशः, न तु पूर्वसवर्ण दीर्घ इति ततः परस्य न नत्वम् । शसः किम् । रामाः। प्रकृते च नत्वे रामान इति रूपम् । अत्र नकारस्य णत्वप्राप्तिमाशङ्कितुमाह-अटकुप्वाङ् । रषाभ्यां नो णः समा. नपदे इति पूर्वसूत्रमनुवर्तते । तत्र न इति षष्टयन्तम् । तेन च सूत्रेण षाभ्यामव्य. वहितपरस्य गत्वं विहितम् । रामेणेत्यादी अडादिव्यवधानेऽपि प्राप्त्यर्थमिदमार. ब्धम् । अट् प्रत्याहारः, कु: कवर्ग:, पुः पवर्गः। अट्च, कुश्व, पुश्च, आङ् च नुम्च तैर्व्यवधानम् , तस्मिन् सत्यपि रषाभ्यां परस्य नस्य णत्वं स्यादित्यर्थः । अत्र अडा. दिमिः समस्तैर्व्यवधानं रामेणेत्यादिलक्ष्ये काप्यसम्भावितम् । एकैकव्यवायेऽपीति व्याख्याने तु रामेणेत्यादावव्याप्तिः। यथासम्भवं मिलितैय॑वायेऽपीति व्याख्याने तु, नराणामित्यादावेकमात्रव्यवधाने णत्वं न स्यात्। अतः अडादिभिव्यस्तैर्यथासम्भवं मिलितैश्च व्यवायेऽपीति व्याख्येयम् । एवंच शुभ्नादिषु चेति गत्वनिषेधसूत्रे क्षुम्नशब्दपाठोऽर्थवान् । सरूपाणामित्यादिनिर्देशाब उपपन्ना भवन्ति । तदाह-पटकव
For Private and Personal Use Only