________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम्
]
बालमनोरमासहिता।
१२५
-
हे हरे । हे विष्णो। अत्र हि परत्वानित्यत्वाच्च सम्बुद्धिगुणे कृते ह्रस्वात्परत्वं नास्ति । (१६४) अमि पूर्वः ६१।१०॥ अकोऽभ्यचि परतः पूर्वरूपमेकादेशः स्यात् । रामम् । रामौ। (१९५) लशक्कतद्धिते ॥३॥ तद्धितवर्जनपुंसकत्वस्फोरणाय कुलशब्दः कतरशब्दानपुंसकलिङ्गात् संबुद्धिः सुः । 'अदुड्डतरादिभ्यः पञ्चभ्यः' इति तस्य अद् आदेशः । डकार इत् । डित्त्वसामर्थ्यादभत्वेऽपि टेरिति रेफादकारस्य लोपः 'वाऽवसाने' इति चवंम् । कतरत् इति। यदि एकूहस्वादित्यत्राङ्गस्य विशेष्यत्वं न स्यात् , तदा कतरदित्यत्र तकारस्य हलो हस्वादका. रात्परत्वात् सम्बुद्ध्यवयत्वाच्च लोपः प्रसज्येत । अस्य विशेष्यत्वे तु न दोषः । अन्न हि टिलोमनन्तरं कतर् इति रेफान्तमङ्गम् । तत्तु न हस्वान्तम् । यत्तु हस्वान्तं तनाङ्गम् । रेफादकारस्य सुस्थानिकाडादेशावयवत्वेन प्रत्ययावयवतया प्रकृतिभागानन्तर्भावात् । नन्विह हल्पहणानुवृत्तिव्या। एङन्तात् हस्वान्ताच्चाङ्गात् परस्य संबुद्धेलोपः स्यादित्येव व्याख्यायताम् । अस्तु वा हलनुवृत्तिः । तथापि एङन्ताद्ध. स्वान्ताच्चाङ्गात् परा या सम्बुद्धिः तदवयवो हल्लुप्यते इति कुतो न व्याख्यायत इति चेत्, एवं सति हे ज्ञानेति न सिध्येत् । तदिदमजन्तनपुंसकलिङ्गाधिकारे ज्ञानशब्दप्र. क्रियावसरे मूल एव स्पष्टीभविष्यति । हे हरे, हे विष्णो इति। हरिशब्दाद्विष्णुशब्दाच्च सम्बुद्धिः सुः। हस्वस्य गुण इति गुणः । हे हरे स् , हे विष्णो स्, इति स्थिते, हस्वात् परत्वाभावात् सुलोपो न स्यात् । अत एग्रहणमित्यर्थः । ननु गुणात्पूर्व हे हरि स् , हे विष्णु स् , इत्यस्यामेव दशायां हस्वात्परत्वादेव सुलोपसम्भवात् एङ्ग्रहणं व्यर्थ. मित्यत आह-अत्रेति । सम्बुद्धिलोपापेक्षया अयं गुणः परः, नित्यश्च अकृतेऽपि सम्बु. द्धिलोपे तत्प्रवृत्तः, कृतेऽपि सम्बुद्धिलोपे प्रत्ययलक्षणमाश्रित्य तत्प्रवृत्तः, अतः सम्बुदिलोपात्प्रागेव हस्वस्य गुणे कृते सति हस्वात्परत्वाभावात् सोर्लोपो न स्यात् । अतः एङ्ग्रहणमित्यर्थः॥ ___ अथ द्वितीया विभक्तिः । राम अम् इति स्थिते, न विभक्तौ तुस्मा इति मकारस्य नेत्त्वम् । अकः सवर्ण इति दीर्घ बाधित्वा अतो गुण इति पररूपं प्राप्तम् तदाधित्वा प्रथमयोरिति पूर्वसवर्णदीघे प्राप्ते। अमि पूर्वः । अकः सवर्णे दीर्घ इत्यतः अक इति पञ्चम्यन्तमनुवर्तते । एकः पूर्वपरयोरित्यधिकृतम् । इको यणचीत्यतः अचीत्यनुवर्तते । तदाह- अकोऽम्यचि । अमि विद्यमानो योऽच् तस्मिन् परे इत्यर्थः । राममिति मका. रादकारस्य अमवयवाकारस्य च पूर्वरूपमकार एको भवति । अचीत्यनुवृत्तौ अकः अमि परे पूर्वपरयोः पूर्वरूपमेकादेशः स्यादिति लभ्येत । तथा सति अमो मकारसहि. तस्य पूर्वरूपं स्यात्। तन्मा भूदित्यजनुवृत्तिः। रामाविति । राम औट् इति स्थिते हलन्त्यमिति टकारस्य इत्संज्ञायां लोपः । औटष्टकारः सुडिति प्रत्याहारार्थः । राम
For Private and Personal Use Only