________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१२४
सिद्धान्तकौमुदी
[ अजन्त पुंलिङ्ग
t
पवादा अनन्तरान्विधीन्बाधन्ते नोत्तरान्' ( प ६० ) इति न्यायेन 'अकः सवर्णे दीर्घः' (सू ८५) इस्यैवापवादः । न तु 'प्रथमयोः -' ( सू १६४ ) इत्यस्यापि । रामाः । (१६२) एकवचनं सम्बुद्धिः २ ३|४६ सम्बोधने प्रथमाया एकवचनं सम्बुद्धिसंज्ञं स्यात् । (१४३) एडूहस्वात्सम्बुद्धेः ६ १६६ ॥ एकताद्धखान्ताच्चानाद्वल्लुप्यते सम्बुद्धेश्चेत् । सम्बुद्धयाक्षिप्तस्याङ्गस्यैच्हस्वाभ्यां विशेषणान्नेह | हे कतरत् कुलेति । हे राम । हे रामौ । हे रामाः । 'ए' ग्रहणं किम् । 'अतो गुणे' इत्यपेक्षया 'प्रथमयोः पूर्वसवर्णः' इत्यस्य परत्वादित्यर्थः । ननु पररूपमिदम् अपवादत्वात् सवर्णदीर्घमिव पूर्वसवर्णदीर्घमपि कुतो न बाधत इत्यत आहतो गुण इतीत्यादि । अनन्तरान् अव्यवहितानित्यर्थः । उत्तरानिति । व्यवहितानित्यर्थः । अतो गुण इत्युत्तरं अव्यक्तानुकरणस्येत्यादि पठित्वा, अकस्सवर्णे दीर्घः, प्रथमयोः पूर्वसवर्णः, इति पठितम् । ततश्च पररूपमिदं सवर्णदीर्घमेव बाधते, नतु तद्वयवहितं पूर्वसवर्णदीर्घमपीति भावः । वस्तुतस्तु पुरस्तादपवादन्यायस्य नायं विषयः । नहि पररूपमिदं पूर्वसवर्णदीर्घस्यापवादः । भवन्तीत्यादौ अप्राप्तेऽपि पूर्वसवर्णदीर्घे एतस्य पररूपस्यारम्भादित्यलम् ।
#
रुत्वविसर्गे सिद्धवत्कृत्याह- -रामा इति । हे राम स् इति स्थिते, 'एड्हस्वात्सम्बुद्धेः' इति विधास्यन् सम्बुद्धिसंज्ञामाह – एकवचनम् । प्रातिपदिकार्यलिङ्गत्यतः प्रथमेत्यनुवृत्तं षष्ट्या विपरिणम्यते । सम्बोधने चेत्यतः सम्बोधन इत्यनुवर्तते । तदाह - सम्बोधन इत्यादिना । सुः सम्बुद्धिरित्येव सुचचम् । प्रथमाग्रहणानुवृत्तेः सप्तमीबहुचनस्य सुपो न ग्रहणम् । नचात्र प्रत्ययग्रहणपरिभाषया तदन्तग्रहणं शक्यम् । 'ह स्वस्य गुणः' इति सम्बुद्धौ परतोऽङ्गस्य गुणविधिबलात् संज्ञाविधौ प्रत्ययग्रहणें तदन्तविधिनिषेधाच्च । एतेन तदन्तसंज्ञा निवृत्यर्थमेकवचनग्रहणमित्यपास्तम् । एड्ह्रस्वात् । एड्हस्वादित्यङ्गविशेषणम् । तदन्तविधिः । सुतिस्यपृक्तं हलित्यतो हलिति प्रथमान्तमनुवर्तते । तच्चाङ्गादित्यत्रान्वेति अङ्गात् परं हलिति । लोपो व्योरित्यतो लोप इत्यनुवर्तते । तच्च हलित्यनेन सामानाधिकरण्येनान्वेति । लुप्यत इति लोपः । कर्मणि घञ् । सम्बुद्धेरित्यवयवषष्ठी हलित्यत्रान्वेति । ततश्च एङन्तादूधस्वान्ताच्चाङ्गात् परं यत् हल् सम्बुद्धयवयवभूतं तल्लुप्यते इति फलति । तदाह - एङन्तादित्यादिना | ननु एड्हस्वादित्यस्याङ्गाधिकारस्थत्वाभावात् कथमङ्गस्य विशेष्यत्वलाभः । तस्य वा किं प्रयोजनम् । एडो हस्वाच्च परं सम्बुद्ध्यवयवभूतं हल्लुप्यत इत्येवास्तु । तत्राह - सम्बुद्ध्याक्षिप्तस्येत्यादि । सम्बुद्धेः प्रत्ययत्वात् तत्प्रकृतेरङ्गत्वमर्थारलब्धम् । तस्य च एडा स्वेन च विशेषितत्वात् तदन्तविधौ एडन्तादूधस्वान्ताच्चाङ्गात् परं हल्लुप्यत इत्यर्थलाभात् इह लोपो नेत्यर्थः । इहेत्यस्य विशेष्यमाह-हे कतरव । कुलेतीति । कतरशब्दस्य
For Private and Personal Use Only