________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ८ ]
बालमनोरमासहिता |
ण्येव दृष्टानि तेषामेक एव शिष्यते । 'प्रथमयोः पूर्वसवर्णः' (सू० १६४)। 'नादिजि’ ( सू १६५) 'वृद्धिरेचि' ( सू० ७२) । रामौ । (१८६) चु १।३।७ प्रत्यया चुद्ध इतौ स्तः । इति जस्येत्संज्ञायाम् । (१६०) न विभक्तौ तुस्माः १|३|४|| विभक्तिस्थास्तवर्गसकारमकारा इतो न स्युः । इति सकारस्य नेत्रत्वम् । (१४१) मतो गुणे ६।१।९७॥ अपदान्तादकाराद्गुणे परतः पररूपमेकादेशः स्यात् । इति प्राप्ते । परत्वात्पूर्वसवर्णदीर्घः । 'भतो गुणे' इति हि 'पुरस्ताद
I
1
१२३
I
1
इत्यादौ नैकशेषः । द्वन्द्वापवाद एकशेष इति फलितम् । यद्यप्यनैमित्तिकत्वादन्तरङ्गोsuमेकशेषः सुबुत्पत्तेः प्रागेव प्रवर्तते । तथापि द्वन्द्वापवाद एवायम् । असति ह्येकशेषे सुनुत्पत्तिः, पक्षे द्वन्द्वश्च स्यात् । सति तु अनेक सुबन्तविरहात् द्वन्द्वस्याप्राप्तिः फलित्ता । घटश्च घटकच तेषां समाहार इति समाहारद्वन्द्वविषये तु नास्य प्रवृत्तिः । अनभिधानात् । द्वन्द्वे कृते एकशेष इति तु न व्याख्येयम् । पन्थान इत्यादौ ऋक्पूरित्यादिसमासान्तापतेः । करावित्यादौ 'द्वन्द्वश्च प्राणितूर्य' इत्याद्यापत्तेः । पूर्वसूत्रादिह इन्द्रग्रहणानुवृत्तौ 'इदितो नुम् धातो:' इत्यत्र इदित इति निर्देशो लिङ्गम् । इत् -इकारः इत्संज्ञको यस्य सः इदित्, अत्र इच्छन्दयोरेकविभक्तौ सारूप्येऽपि द्वन्द्वविषयत्वाभावान्नैकशेषः । अन्यथा तत्राप्येकशेषः स्यादित्यलम् |
For Private and Personal Use Only
राम भौ इति स्थिते प्रक्रियां दर्शयति-प्रथमयोरित्यादिना । वृद्धि बाधित्वा पूर्वसवर्णदीर्घे प्राप्ते आह-नादिचीति । तस्मिन् प्रतिषिद्धे सति वृद्धेः प्रवृत्तौ रामौ इति रूपमित्यर्थः । देवदत्तहन्तृहतन्यायस्तु नात्र प्रवर्तत इति स्वादिसन्धौ मनोरथ इत्यत्र प्रपचितम् । राम जस् इति स्थिते । चुटू । 'उपदेशेऽजनुनासिक इत्' इत्यतः इदित्यनुवर्तते । तच्च द्विवचनान्ततया विपरिणम्यते । 'आदिजिटुडवः' इत्यत आदिग्रहणमनुवर्त्य द्विवचनान्ततया विपरिणम्यते । षः प्रत्ययस्येत्यनुवर्तते । तदाह-प्रत्ययाद्यावित्यादिना । इति जस्येति । इत्संज्ञायां 'तस्य लोपः' इति लोपः । जकारस्तु जसरशीत्याat air निवृत्त्यर्थः । अथ जसः सकारस्य हलन्त्यमितोत्संज्ञायां लोपमा शङ्ख्याहन विभक्तौ तु स् म एतेषां द्वन्द्वः । इत् इत्यनुवृत्तं बहुवचनान्ततया विपरिणम्यते । तदाह - विभक्तिस्था इत्यादिना । अथ राम अस् इति स्थिते अकस्सवर्णे दीर्घ इति सवर्णदीर्घस्यापवादं पररूपमाशङ्कितुमाह- अतो गुणे । एडि पररूपमित्यतः पररूपमि - त्यनुवर्तते । उयपदान्तादित्यतः अपदान्तादित्यनुवर्तते । एकः पूर्वपरयोरित्यधिकृतम् । अत इति पञ्चमी । तदाह- अपदान्तादित्यादिना । इति प्राप्त इति । नच परत्वादू 'अकल्सव दीर्घः' इति कुतो न स्यादिति वाच्यम्, 'अकस्सवर्ण दीर्घ' इति प्राप्त एवारम्यमाणपररूपस्य तदपवादत्वात्, परादपवादस्य बलीयस्त्वादिति भावः । परत्वादिति ।
1