________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ८]
बालमनोरमासहिता।
१२१
।१०४॥ सुप्तिगै विभक्तिसंज्ञौ स्तः। तत्र 'सु' औ' जस्' इत्यादीनां सप्तानो त्रिकाणां प्रथमादयः सप्तम्यन्ताः प्राचा सज्ञाः । ताभिरिहापि व्यवहारः। (१८५) सुपः श४।१०३॥ सुपस्त्रीणि त्रीणि वचनान्येकश एकवचन द्विवचनबहुवचनसंज्ञानि स्युः । (१८६) द्व्येकयोर्द्विवचनैकवचने १।४।२२॥ द्वित्वैकत्वयोरेते स्तः । (१८७) बहुषु बहुवचनम् १।४।२१॥ बहुत्वे एतत्स्यात् । रुत्वविसौं । रामः। एकदेशे स्वरितत्वप्रतिज्ञाबलात् । तदाह-सुप्तिकाविति । चकारः पुरुषवचनसंज्ञाभिः समावेशार्थः । तेन एकसंज्ञाधिकारस्थत्वेऽपि न पर्यायत्वम् । अन्यथा रामेभ्यः भवामः इत्यादौ विभक्तिसंज्ञाविरहेण न विभक्ताविति निषेधो न स्यात्। ननु प्रातिपदिका. थैलिङ्गपरिमाणवचनमात्रे प्रथमा, कर्मणि द्वितीया, कर्तृकरणयोस्तृतीया, चतुर्थी सम्प्र. दाने, अपादाने पञ्चमी, षष्ठी शेषे, सप्तम्यधिकरणे च इत्यादौ कथं प्रथमादिव्यवहारः, सूत्रकृता पाणिनिना प्रथमादिसंडानामनुक्तत्वादित्यत आह-तति । तेषु स्वादिप्र. त्ययेषु मध्य इत्यर्थः । इत्यादीनामिति । आदिना अम्-औट-शस्-इत्यादीनां ग्रहणम्। प्राचामिति । पाणिनेः पूर्वेषां स्फोटायनाद्याचार्याणां शास्त्रे प्रथमाद्याः सप्तम्यन्ताः संज्ञाः स्थिता इत्यन्वयः । कि तत इत्यत आह-ताभिरिति । ताभिः प्रथमादिसंज्ञाभिः इहापि पाणिनीयशास्त्रेऽपि व्यवहारः सम्भवतीत्यर्थः । सुपः । सुप् प्रत्यहारः । षष्ठये. कवचनम् । 'तान्येकवचनद्विवचनबहुवचनान्येकशः' इति सूत्रं तानीतिवर्जमनुवर्तते । एकश इति एकैकमित्यर्थः। 'सङ्ख्येकवचनाच्च वीप्सायाम्' इति शस् । शसैव वीप्साया अभिधानात् 'नित्यवीप्सयोः' इति द्वित्वंन । तच्च सङ्ख्यैकवचनाच्चेति सूत्रव्याख्यावसरे प्रपञ्चयिष्यते । तिइस्त्रीणि त्रीणी त्यतः त्रीणि त्रीणीत्यनुवर्तते । तदाह-सुपस्त्रीणीत्यादिना। द्वयेकयोः। द्वयेकयोरिति भावप्रधानो निर्देशः। अन्यथा दयेकेष्विति स्यादित्यभिप्रेत्य व्याचष्टे-द्वित्वैकत्वयोरिति । बहुषु । पूर्वसुत्रावैरूप्याय इहापि बहु. शब्दो बहुत्वपर इत्याह-बहुत्व इति । नचात्र सूत्रे बहुशब्दस्य बहुत्वपरत्वेऽपि बहुत्वस्य एकत्वात् बहुष्विति बहुवचनं कथमिति शक्यम् , बहुत्वसङ्ख्याधारद्रव्यगतबहुत्वस्य बहुत्वगुणे आरोपेण तदुपपत्तेः। बहुत्वं च त्रित्वचतुष्ट्वादिपरार्धसङ्ख्याव्यापकीभूतधर्मविशेषः, नतु त्रित्वाद्यन्यतममित्येकादशस्य प्रथमे 'बहुवचनेन सर्वप्राप्तेर्विकल्पः स्यात्। इति कपिञ्जलाधिकरणे तद्भाष्यवार्तिकयोः स्थितम् । प्रपञ्चितं चास्माभिरध्वरमीमांसाकुतूहलवृत्तौ। एवंच बहुरोदन इति वैपुल्यवाचिनो बहुशब्दात् न बहुवचनम् । द्वयेकयोरित्यादिप्रायपाठवलेन सङ्ख्यानियतल्यैव तथाविधबहुत्वख्यात्र विवक्षितत्वम् । एकस्यामेव स्त्रयादिव्यक्ता दारा इत्यादिप्रयोगे त्ववयवबहुत्वस्यावयविन्यारोपाद्वहुवचनं कोशवृद्धव्यवहारबलादित्यलम् । रुस्वविसर्गाविति । रामशब्दात् प्रथमाविभक्तौ एकव
For Private and Personal Use Only