________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१२०
सिद्धान्तकौमुदी
र्थम् । (१८३) स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्य स्ङसोसाम्ङ्योस्सुप् ४|१|२|| यन्तादाबन्तात्प्रातिपदिकाच्च परे स्वादयः प्रत्ययाः स्युः । सुङस्योरुकारेकारौ जशटरपाश्चेतः । (१८४) विभक्तिश्च १४
[ अजन्तपुंलिङ्ग
कनि, 'के' इति हस्बे, लोहिनिकेति रूपम्। वर्णादनुदात्तादित्यस्य वैकल्पिकतया नवसन्नियोगशिष्टडीबभावे तु लोहिताशब्दात् कनि, हस्वे, पुनः कान्तात् टापि, प्रत्ययस्थादितीत्वे लोहितिकेत्यपि सिध्यति । तथा आर्यशब्दात् स्वार्थिके कनि, समुदायोत्तरापैव स्त्रीत्वबोधनसम्भवादे का जिद्वर्वचनन्यायेन कन्नन्तादेव टापि, कनः पूर्व टाभावात्, आत्स्थानिकस्य अतोऽभावात् उदीचामातस्थाने इति इत्वविकल्प. स्याप्रवृत्तौ प्रत्ययस्थादिति नित्यमित्वे आर्यिकेत्येव स्यात्, आर्यकेति न स्यात् । इष्यते तूभयमपि । ख्याप्रातिपदिकादित्यत्र आब्ग्रहणे तु तत्सामर्थ्यात् स्वार्थिकं कर्न बाधित्वा टापि, ततः कनि, केऽण इति ह्रस्वे, पुनः कन्नन्ताट्टापि, उदीचामातस्स्थाने sarrafoकल्पे रूपgi सिध्यति ।
वस्तुतस्तु यापोर्ग्रहणं मास्तु सुबन्तादेव तद्धितोत्पत्तिः । सुपः प्रागेव च ज्यापौ प्रवर्तते । स्वार्थद्रव्यलिङ्गसङ्ख्याकारककुत्सादिप्रयुक्तकार्याणां क्रमिकत्वात् । तथाहि । स्वार्थः प्रवृत्तिनिमित्तं जात्यादि । तज्ज्ञानं पूर्वं भवति, विशिष्टबुद्धौ विशेषणज्ञानस्य कारणत्वात्। ततस्तदाश्रयज्ञानम्, धर्मित्वेन प्रधानत्वात् लिङ्गादिभिराकाङ्क्षितत्वाच्च । ततः स्वमात्रापेक्षत्वात् लिङ्गस्य ज्ञानम् । ततो विजातीयक्रियापेक्षकारकापेक्षया सजातीयपदार्थापेक्षसङ्ख्याज्ञानम् । ततः कारकरूपविभक्त्यर्थापेक्षा भवति । तन्निवृत्तौ कुत्सादिज्ञानमिति कुत्सित इति सूत्रभाष्ये स्थितम् । शब्दरत्ने च परिकुमेतत् ।
>
स्वौजसमौट् । सु-औ- जस्, अम्-औ-शस्, टाभ्यां भिस्' के भ्यां भ्यस्, ङसि-भ्यां-भ्यस्, ङस्-ओस् आम्, डि-ओस् सुप् इत्येकविंशतिः स्वादयः । समाहारद्वन्द्वः, इतरेतरयोगद्वन्द्वो वा, तथा सति सौत्रमेकवचनम् । व्याप्प्रातिपदिकादित्यधिकृत, प्रत्ययः, परश्चेति च । यथायथं च विपरिणम्यते । तदाह - ङयन्तादित्यादिना । सुङस्योरिति । सु-इसि इत्यनयोरुकारेकारौ, जस्-शम्-इत्यनयोर्जकारशकारौ औ-टा इत्यनयोष्टकारः, डे - ङसि - डस् -डि- इत्येतेषां ङकारः, सुप् इत्यस्य पकारः, इत्येते इत्संज्ञकाः प्रत्येतव्या इत्यर्थः । 'उपदेशेऽजनुनासिक इत्, 'चुटू' 'लश'क्तद्धिते, हलन्त्यम्' इति सूत्रैरिति शेषः । इत्संज्ञायां च लोपः । तदुच्चारणफलं तु तत्र तत्र वक्ष्यते । अथ 'न विभक्तौ तुस्माः" इत्याद्युपयोगिनों विभक्तिसंज्ञामाहविभक्तिश्च । सुप इति पूर्वसूत्रात् सुब्ग्रहणम्, तिङस्त्रीणीत्यतस्तिङ्ग्रहणं चानुवर्तते,
For Private and Personal Use Only