________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ८ ]
बाल
बालमनोरमासहिता।
-
पञ्चमपरिसमाप्रधिकारोऽयम् । (११) परध।१॥२॥ अयमपि तथा। (१२) ड्याप्रातिपदिकात् ४११॥ उपन्तादाबन्तात्प्रातिपदिकाच्चेत्यापञ्चमपरिसमाप्तेरधिकारः। 'प्रातिपदिकाहणे लिविशिष्टस्यापि प्रहणम्। (प ७२) इत्येव सिद्ध व्यान्प्रहणं छ्याबन्तात्तद्धितोत्पत्तियथा स्यान्व्याम्भ्यो प्राङ् माभूदित्येवम. प्रत्ययग्रहणे यस्मात् स विहितस्तदादेरेव ग्रहणादिति भावः । कृत्तद्धितसमासाश्चेति चकारः अनुक्तसमुच्चयार्थः । तेन 'निपातस्यानर्थकस्य प्रातिपदिकसंज्ञा वक्तव्या' इति वार्तिकंगतार्थम् । - प्रत्ययः ॥ तृतीयाध्यायस्यादिम सूत्रमिदम् । इत ऊर्ध्वमापञ्चमाध्यायपरिसमाप्तेः प्रत्ययशब्दः संज्ञात्वेनाधिक्रियत इत्यर्थः । हनश्च वधः, ई व खना, नडादीनां कुक्च, इत्यादीनामादेशागमानां तु न प्रत्ययसंज्ञा, महासंज्ञाकरणात् ॥ परश्च । तृतीयाध्यायस्य द्वितीयसूत्रमेतत् । अयमपि तथेति ॥ अयमपि योगः आ पञ्चमपरिसमाप्तेरधिकार इत्यर्थः । अवधिनियमे तु व्याख्यानमेव शरणम् ॥ ड्या प्रातिपदिकात् ॥ चतुर्थाध्यायस्यादिम सूत्रमिदम् । की च, आप च, प्रातिपदिकं घेति समाहारद्वन्धः। डी इति, डीपीडीनां सामान्येन ग्रहणम् । आबिति टापडापचापां ग्रहणम्। प्रत्ययग्रहणपरिभाषया तदन्तग्रहणम् । तदाह-यन्सादित्यादिना ॥ आ पञ्चमेत्यवधिनियमे तु व्याख्यानमेव शरणम् । ननु प्रातिपदिकादित्येव सूश्यताम् । ख्याब्ग्रहणं मास्तु । प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणमिति परिभाषया अप्रत्ययान्तात् श्वभूशब्दादिव दण्डिनी अजा खट्वा इत्यादिभ्योऽपि च्यावन्तेभ्यः सुवादिप्रत्ययसम्भवा. दित्यत आह-प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापीति ।। स्त्रीलिङ्गयोधकडीवादिप्रत्ययवि. शिष्टस्येत्यर्थः । यथा स्यादिति । यथेति योग्यतायाम्। व्यावन्तादेव तद्धितः प्राप्तुं योग्यः । स च ड्याब्ग्रहणे सत्येव स्यादित्यर्थः । व्यवच्छेचं दर्शयति-झ्याब्भ्यां प्राङ मा. भूदिति । ततश्च लोहिनिका आर्यका च सिध्यति । तथाहि-लोहितशब्दस्तावत् 'वर्णानां तणतिनितान्तानाम्' इति फिटसूत्रेणादात्तः । ततश्च ओकारः उदात्तः । 'अनुदात्तं पदमेकवर्जम्' इति परिशिष्टौ इकाराकारावनुदात्तौ । तथाच 'वर्णादनुदा. तात्तोपधात्तो नः' इति मणौ विद्यमानाललोहितशब्दात् स्त्रीत्वविवक्षायां डीप, तत्स. नियोगेन तकारस्य नकारादेशश्च प्राप्तः । 'लोहितान्मणौ' इति स्वार्थिकः कन्नपि प्राप्तः । तत्र स्वार्थिकत्वादन्तरङ्गः परश्च कन् नत्वसन्नियोगशिष्ट डीपं बाधित्वा प्रव. तेत । ततश्च डीपो न प्रसक्तिः । कोपधत्वेन तोपधत्वाभावात् । ततश्च लोहितकशब्दात् 'अजायतः' इति टापि प्रत्ययस्थादित्यादिना इत्वे लोहितिकेत्येव स्यात्, न तु लेहिनिकेति । इष्यते तु रूपद्वयमपि । ड्याप्प्रातिपदिकादित्यत्र ङीब्ग्रहणे तु तत्सामात् अन्तरङ्ग परमपि कनं बाधित्वा नत्वसनियोगशिष्टे डोपि कृते, लोहिनीशब्दात
For Private and Personal Use Only