________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[भजन्तपुंलिङ्ग
-
(१७७) सोऽचि लोपे चेत्पादपूरणम् ६।१।१३४॥ 'सस्' इत्येतस्य सोर्लोपः स्यादचि पादश्चेल्लोपे सत्येव पूर्यत । 'सेमामविड्ढि प्रभृतिम्' 'य ईशिषेः । 'इह ऋत्पाद एव गृह्यते' इति वामनः। 'अविशेषाच्छ्लोकपादोऽपि' इत्यपरे । सैष दाशरथी रामः' । 'लोपे चेत्' इति किम् । 'स इरक्षेतिः। स एवमुक्त्वा ' । 'सत्येव' इत्यवधारणं तु 'स्यश्छन्दसि बहुलम्' (सू ३५२६ ) इति पूर्वसूत्राद्बहुल. प्रहणानुवृत्त्या लभ्यते । तेनेह न । 'सोऽहमाजन्मशुद्धानाम् ॥
इति स्वादिसन्धिप्रकरणम्
-
अथाजन्तपुंल्लिङ्गप्रकरणम् ॥८॥ (१७८) अर्थवदधातुरप्रत्ययः प्रातिपदिकम् १।२।४५॥ धातुं प्रत्ययं आद्गुणः, हल्परकत्वाभावान्न लोपः । अन्न एतत्तदारेवयवस्य सोरिति न व्याख्या. तम् , असम्भवात् , सोः परत्वेन विहितस्य प्रातिपदिकावयवत्वाभावात् । एतत्तगयां 'परस्य सोरित्यपि न भवति, एतत्तदोरिति षष्ठीविरोधात् । एतत्तभ्यां विहितस्येति व्याख्याने तु परमैष ददाति, परमस ददातीत्यत्र अव्याप्तिः । तत्र सोः समासाद्विहितत्वेन एतत्तयां विहितत्वाभावात् । अनसमास इति प्रतिषेधवैयर्थ्याच्च । अत एतत्तदर्थगतसङ्ख्याभिधायिनः सोरिति व्याख्येयम् । सोऽचि लोपे। स इति प्रथमैकवचनान्तस्वरूपपरम् । ततः षष्ठया लुक् । ससशब्दस्येति लभ्यते । सुलोप इत्यनुवतते । तदाह-सस् इत्यादिना।
इति स्वादिसन्धिः। इति श्रीवासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां
___ बालमनोरमायां सन्धित्रयं समाप्तम् ।
अथ स्वौजसमौडित्यादिना स्वादिप्रत्ययान्वक्ष्यति। तत्र ड्याप्प्रातिपदिकादित्यधिकृतम् । किं तत् प्रातिपदिकमिति जिज्ञासायामाह-अर्थवदधातुः । अर्थोऽस्यास्तीत्यर्थवत् । नपुंसकलिङ्गानुसारात शब्दस्वरूपमिति विशेष्यमध्याहार्यम् । अधातुरिति, अप्रत्यय इति च तद्विशेषणम् । न धातुरधातुरिति नञ्तत्पुरुषः । परवल्लिङ्ग द्वन्द्वतत्पुरुषयोः' इति पुंस्त्वम् । अप्रत्यय इत्यावर्तते । प्रत्ययभिन्न प्रत्ययान्तभिन्न च विवक्षितम् । पूर्ववत्पुंस्त्वम् । संज्ञाविधाविति निषेधस्तु प्रत्ययस्य यत्र संज्ञा तद्वि
For Private and Personal Use Only