________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ..]
बालमनोरमासहिता।
१२) इति ‘रो रि' (सू १५३ ) इत्यस्यासिद्धत्वादुत्वमेव । मनोरथः (१७६) एतत्तदोः सुलोपोऽकोरनसमासे हलि ६२१३२ ॥ अककारयोरेतत्तदोर्यः सुस्तस्य लोपः स्यादलि न तु नसमासे । एष विष्णुः । स शम्भुः । 'अकोः' किम् । एषको रुद्रः । 'अनसमासे' किम् । असशिवः । 'हलि' किम् । एषोऽत्र । दिनिर्देशात् देवदत्तहन्तृन्यायो न सार्वत्रिक इति वाच्यम् । हते सति देवदत्ते तद्धन्तरि हतेऽपि देवदत्तस्य न पुनरुन्मेषः । हन्तृहन्तरि हतत्त्वारोपे तु सुतरां नोन्मेषः । देवदत्तं हन्तुमुद्युक्तस्य हनने तु देवदत्तस्य जीवनमस्त्येवेति न्यायशरीरम् । तावित्यादौ च वृद्धिहन्तुः पूर्वसवर्णदीर्घस्य हननोचमसजातीयं प्रसङ्गमात्रम् । न तु हनन· स्थानीया लक्ष्ये प्रवृत्तिः । अतस्तावित्यादौ नास्य न्यायस्य प्रवृत्तिरिति तौ सदि. त्यादिनिर्देशः कथमेतस्यान्यायल्यानित्यतां बोधयितुमीष्टे । स्पष्टं चैतत् स्वादिविति सूत्रे कैयटे । प्रकृते तु निरधिष्ठानारोपासम्मवात् हनमसजातीया लक्ष्ये कार्यप्रवृत्तिरावश्यकी। ततश्च प्रवृत्तस्य रेफलोपल्यासिद्धत्वेऽपि देवदत्तहन्तृहतम्यायेन रोरुन्मेषामावादुत्वं न भवतीति शब्दरत्ने प्रपशितम् । न च उत्वकार्यासिद्ध. त्वपक्षेऽपि मनोरथसिद्धिरस्त्येव, दर्शनाभावरूपरेफलोपस्याभावरूपासिद्धत्वे सति रोरुन्मेषावश्यकत्वात् अभावाभावस्य प्रतियोगिरूपत्वादिति वाच्यम्, एवमपि कार्यासिद्धत्वे अमू अभी इत्यायसिद्धः। यथा चैतत्तथा अदस्शब्दनिरूपणावसरे प्रपञ्चयिष्यते ।
एतत्तोः । एतत्तदोरित्यत्र 'स्यदादीनां मिथः सहोक्तौ यत्परं तच्छिष्यते' इत्येकशेषस्य त्यदायत्वस्य चाभाव आषः । सु इति लुतषष्ठीकम् पदम् एतत्तदोरित्यनेनान्वेति-एतत्तदोः सकारस्येति । अत एव सोर्लोपः सुलोप इति न षष्ठीसमासः, असामर्थ्यात् । अविद्यमानः ककारः ययोस्तौ अको तयोः अकोरिति बहुवाहिः । तदाह-प्रककारयोरित्यादिना । अनसमासे इति न पर्युदासः। तथा सति नजिवयु. क्तन्यायात् नसमाससदृशे समास एव स्यात्, नतु एष विष्णुरित्यादिवाक्येषु इत्य. भिप्रेत्याह-न तु नसमास इति । एष विष्णुः, स शम्भुरिति । एषस् विष्णुः, सस् शम्भुरिति स्थिते सकारस्य लोपः । एषको रुद्र इति । 'अव्ययसर्वनाम्नामकच्याक्टे: इति अकच् । अत्र एतच्छब्दस्य सककारत्वान सुलोपः। तच्छब्दे अकचि सको रुद्र इत्यपि प्रत्युदाहरणम् । न च अकचि सति शब्दान्तरत्वात् प्राप्तिरेव नेति वाच्यम् 'तन्मध्यपतितस्तद्ग्रहणेन गृह्यते इति परिभाषया साकच्कस्य अशब्दान्तरत्वात् । परिभाषायां तु इदमेव ज्ञापकम् । असशिशव इति । न सः अस इति विग्रहः । 'विसर्जनीनीयस्य सः इति सत्वे श्चुत्वेन शकारः। नसमासत्वान्न सुलोपः। अनेषविशव इत्यपि प्रत्युदाहरणम् । एषोऽत्रेति । एषस् अत्रेति स्थिते, सख्य रुत्वम् , उत्वम् ,
For Private and Personal Use Only