________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
११४
सिद्धान्तकौमुदी
[ स्वादिसन्धि
‘मनस् रथः' इत्यत्र रुत्वे कृते 'हशि च' ( सू १६६) इत्युत्वे 'रो रि' ( सू १७३ ) इति रेफलोपे च प्राप्ते । (१७५) विप्रतिषेधे परं कार्यम् १/४/२ ॥ तुल्यबलविरोधे सति परं कार्यं स्यात् । इति रेफलोपे प्राप्ते । 'पूर्वत्रासिद्धम्' ( सू
रपदस्थत्वाभावात् तस्मिन् परतः अकारस्य दीर्घो न स्यात् । अत उत्तरपदानुवृत्तिनिवृत्तये पूर्वग्रहणम् । यद्यपि ठूलोपे इत्यत्र ढलोपनिमित्तढकारविषये उत्तरपद इत्यस्यानुवृत्तिः असम्भवादेव न सम्भवति, तथापि अजर्धा इत्यत्र रेफलोपनिमित्तरे फविये उत्तरपद इत्यस्यानुवृत्तिनिवृत्तये पूर्वग्रहणम् । तदनुवृत्तौ हि नीरकम्, दूरतमिस्वादावेव स्यात् । अजर्घा इत्यत्र न स्यात् । पुना रमत इत्यादौ असमा सेऽपि न स्यात् । उत्तरपदशब्दस्य समासचरमावयव एव रूढत्वादित्यलम् । नमु मनोरथ इस्पत्र मनस् रथ इति स्थिते, सस्य रुत्वे, तस्य रेफस्य हरि चेत्युत्वम् रो रीति लोपश्रत्युभयं प्रसक्तम् । तत्र कतरद् बाध्यमित्यत्र निर्धारयति - मनस् रथः इत्यत्रेत्यादिना । मनस् रथ इत्यत्र रुत्वे कृते, हशि चेत्युत्वे, रो रीति रेफलोपे च प्राप्ते, उत्वमेवेत्यवयः । ननु परत्वात् रेफलोप एव स्यादिति शङ्कितुमाह - विप्रतिषेधे । विप्रति पूर्वात् सेधतेर्वत्र उपसर्गवशात् परस्परविरोधे विप्रतिषेधशब्दः । विरोधश्च तुल्यबलयोरेव लोकसिद्धः । नहि मशकसिंहयोर्विरोध इत्यस्ति । तदाह - तुल्यबलेति । द्वयोः शास्त्रयोः क्वचिल्लब्धावकाशयोरेकत्र लक्ष्ये युगपत्सम्भवस्तुल्यबलविरोधः । कार्यस्य परत्वं परशास्त्रविहितत्वम् । इति रेफलोपे प्राप्त इति । हशि वेत्यस्यावकाशः शिवो वन्य इति । रेफलोपस्यावकाशः पुना रमत इति । तत्र हि रोरित्युकारानुबन्धग्रहणात् हशि चेत्यप्रसक्तम् । ततश्च तयोस्तुल्यबलयोः उत्वरेफलोपयोः मनोरथ इत्यत्र युगपत् सम्भवादन्यतरस्मिन् बाधनीये सति परत्वादुत्वं बाधित्वा रेफलोपे प्राप्ते इत्यर्थः ।
1
तामिमां रेफकोपशङ्कां परिहरति-— पूर्वत्रेति । अत्र रेफलोपस्यासिद्धत्वादित्यनुक्त्वा रो रीत्यस्यासिद्धत्वादिति ब्रुवन् पूर्वत्रासिद्धमित्यत्र शास्त्रासिद्धत्वमेवाभ्युपैति । नतु कार्यासिद्धत्वम् । तथा सति हि अतिदेशस्यारोपरूपत्वात् असिद्धत्वारोपाधिरधिष्ठानारोपासम्भवेन सूत्रोदाहरणसम्पत्स्यै' परत्वाल्लक्ष्ये कार्यप्रवृत्तेरावश्यकतया परत्वात् त्रैपादिके कायें जाते तत्राऽभावप्रतियोगित्वारोपेऽपि देवदत्तस्य न पुनरुन्मज्जनमिति न्यायेन स्थानीभूतरोरभावात् हशि चेत्यस्य प्राप्तिर्न स्यात् । शास्त्रासिद्धत्वे तु यद्यत् त्रैपादिकं शास्त्रं प्रवृत्त्युन्मुखं तत्तच्छास्त्र एवासिद्धत्वारोपात् पूर्व शास्त्रप्रतिबन्धकस्य परशास्त्रस्य उच्छेदबुद्धौ सत्यां 'विप्रतिषेधे परं कार्यम्' इति न प्रवर्तते । तदुक्तम्- 'पूर्वत्रासिद्धे नास्ति विप्रतिषेधोऽभावादुत्तरस्य' इति । ततश्च स्थानिनो निवृत्यभावात् पूर्वंशास्त्रप्रवृत्तिर्निर्वाधा । एतच्च पूर्वत्रासिद्धमित्यन्न, अचः परस्मिन्नित्यत्र, 'षत्वतुकोरसिद्ध' इत्यत्र च भाष्ये स्पष्टम् । न च 'तौ
'सत्' इत्या
For Private and Personal Use Only