________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ७ ]
बालमनोरमासहिता ।
११३
तस्मिन्वर्णेऽर्थाद् ढकारे रेफात्मके परे पूर्वस्याणो दीर्घः स्यात् । पुना रमते । हरी रम्यः । शम्भू राजते । 'अणः ' किम् । तृढः । वृढः । 'तृहू हिंसायाम् | बहू उद्यमने' । पूर्वग्रहणमनुत्तरपदेऽपि पूर्वमात्रस्यैव दीर्घार्थम् । अजर्घाः । लीढः ।
I
इति फलति । तदाह--ढरे फावित्यादिना । ढलोपे रेफलोपे च पूर्वस्याणो दीर्घ इति तु न व्याख्यातम् । तथा सति चयनीयमित्यनीयर् प्रत्ययान्ते तस्य लोप इति रेफलोपे यकारादकारस्य चकार चचारेत्यादौ अभ्यासे अकारस्य च हलादिशेषेण रेफलोपे दीर्घापत्तेः । पुना रमत इति । पुनर, रमत इति स्थिते रो रीति रेफलोपः । तन्निमित्ते रेफे परे नकारादकारस्य दीर्घः । हरी रम्य इति । हरिस रम्य इति स्थिते रुत्वे रेफलोपे अनेन दीर्घः । शम्भू राजत इति । शम्भुस् राजत इति स्थिते रुत्वे रेफलोपे अमेन दीर्घः । त्रयाणामुदाहरणात् पूर्वेणैव णकारेणान्राण गृह्यत इति सूचितम् । तृढः । वृढ इति । अन ऋकारस्य दीर्घ निवृत्त्यर्थमम्प्रहणम् । ऋकारश्चात्र अण्ग्रहणेन न गृह्यते । पूर्वेणैव णकारेण प्रत्याहाराश्रयणात् । अन्यथा दीर्घश्रुत्या अच इत्युपस्थितौ किमण्ग्रहणेनेति भावः । ननु तृढो वृढ इत्यत्र ठूलोपस्यैवाभावात् दीर्घाप्रसक्तेरण्ग्रहणं व्यर्थमित्याशङ्कय तत्र ढलोपं दर्शयितुमाह-गृहू हिंसायाम् । वृहू उद्यमन इति । आभ्यां कप्रत्यये 'हो ढः' इति ढत्वे 'झषस्तथो:' इति तकारस्य धत्वे, तस्य ष्टुत्वेन ढकारे, ढो ढे लोप इति पूर्वस्य ढकारस्य लोपे, तृढः वृढ इति रूपे । अत्र ढलोपनिमित्ते ढकारे परे ऋकारस्य दीर्घनिवृत्त्यर्थमण्ग्रहणमिति भावः । ननु 'तस्मिन्निति निर्दिष्टे पूर्वस्य' इत्येव सिद्धौ पूर्वस्येति किमर्थमित्यत आह- पूर्वग्रहणमिति । ठूलोप इति सूत्रस्य 'अलुगुत्तरपदे' इत्युत्तरपदाधिकारस्थत्वादुत्तरपदस्थयोरेव ठूलोपनिमित्तभूतढरे फयोः परतः पूर्वपदस्याणो दीर्घ इत्यर्थः स्यात् । ततश्च 'लिह आस्वादने' 'गुहू संवरणे' आभ्यां क्तप्रत्यये ढत्वधत्वष्टुत्वढलोपेषु इकारस्य उकारस्य च दीर्घो न स्यात् । तत्र ढलोपनिमित्तस्य ढस्य उत्तरपदस्थत्वाभावात् इकारस्य उकारस्य च पूर्वपदस्थत्वाभावाच्च । इष्यते च लीढो गूढ इति । अतः पूर्वग्रहणम् । कृते तु पूर्वग्रहणे तत्लामर्थ्यादनुत्तरपदस्थयोरपि ढरेफयोः परतः अपूर्वपदस्थस्यापि पूर्वस्याणो दीर्घः सिध्यतीत्यर्थः ।
तथा उत्तरपद इत्यस्यानुवृत्तौ अजर्घाः इत्यत्रापि दीर्घो न स्यात् । गृधु अभिकाङ्क्षायाम् । यङ्लुक्, द्वित्वम्, हलादिः शेषः, अभ्यासस्य रुक्, कुहोरचुः, लड्, सिप्, शप्, लुक्, लघूपधगुणः, रपरत्वम्, इतश्चेति इकारलोपः, हल्ड्यादिना सुलोपः, जर गर, धू इति स्थिते, 'एकाचो बश' इति गकारस्य भष्भावः घकारः,
त्वं दकारः, दश्चेति रु, अडागमः, अजर्घर र इति स्थिते रो रीति रेफलोपः, लोप इति दीर्घः, विसर्गः, अजर्घाः इति रूपम् । अत्रापि रेफलोपनिमित्तरेफल्य उत्तबा० ८
For Private and Personal Use Only