________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ७ ]
बालमनोरमासहिता।
१०६
स्यादशि परे । असन्धिः सौत्रः। 'लोपश्शाकल्यस्य' (सू ६७) देवा इह-देवायिह । 'अशि' किम् । देवास्सन्ति । यद्यपीह यत्वस्यासिद्धत्वाद्विसर्गो लभ्यते तथापि विसर्गस्य स्थानिवद्भावेन रुत्वाद्यत्वं स्यात् । त ह्ययमविधिः। रोरिति समुदायरूपाश्रयणात् । भोस् , भगोस् , अघोस् इति सकारान्ता निपाताः । तेषां रोयत्वे कृते । (१६८) व्योलघुप्रयत्नतरः शाकटायनस्य३।१॥ पदान्तयोर्वकारयका
-
ब्दश्च प्रत्येकं सम्बध्यते - भोपूर्वकस्य भगोपूर्वकस्य अवोपूर्वकस्य अकारपूर्वकस्य च रोरिति । सदाह-पतत्पूर्वकस्येति । अत्र सूत्रे भगो अघो इत्यत्र अवो अपूर्वस्येत्यत्र च एक पदान्तादतीति पूर्वरूपमाशयाह-प्रसन्धिरिति । सन्ध्यभावः सूत्रप्रयुक्त इत्यर्थः। 'कृतलब्धः इत्यण । देवाय इह इति स्थिते यलोपं स्मारयति-लोपरशा. कल्यस्येति । देवा इहेति यलोपपो रूपम् । तदभावे देवायिहेति। देवास्सन्तीति । देवास सन्तीति स्थिते सस्य रुः । तस्य अश्परकत्वाभावाचत्वं न। किन्तु विसर्गः। विसर्जनीयस्य सः । नन्विह अश्ग्रहणं व्यर्थम् । नच देवार सन्तीति स्थिते रेफस्य यत्वव्यावृत्त्यर्थं तदिति वाच्यम् , यत्वस्यासिद्धतया विसर्गे सति सत्त्वे देवास्सन्तीति सिद्धेरिति शङ्कते-यधपीति । परिहरति-तथापीति । अस्तु यत्वस्यासिद्धत्वात् रेफस्य विसर्गः । तथापि तस्य स्थानिवद्भावेन रुत्वायत्वं दुर्वारम् । अश्ग्रहणमावश्यकमिति भावः । मनु यत्वविधौ विसर्गस्य स्थानिवद्भावेन कथं रुत्वम् । अनल्विधाविति निषे. धात् । विसर्गस्थानिभूत रेफमाश्रित्य प्रवर्तमानस्य यत्वविधेः स्थान्यलाश्रयत्वादित्यत आह-न ह्ययमल्विधिरिति । कुत इत्यत आह-रोरिति समुदायरूपाश्रयणादिति । यद्यपि यत्वविधिः विसर्गस्थानिभूतं रेफमाश्रयति, तथापि नाल्विधिः। हस्वत्वादिरूपवर्णमात्रवृत्तिधर्मपुरस्कारेण स्थान्यलाश्रयत्वस्य तत्र विवक्षितत्वात् । प्रकृते च यत्वविधिः रुत्वेनैव रेफमाश्रयति नतु रेफत्वेन, तथा सति प्रातरत्रेत्यादावतिव्याप्तेः। रुत्वं च रेफोकारसमुदायधर्मः । न तु रेफमात्रवृत्ति । अतो यत्वविधिः विसर्गस्थानिभूतं न रेफ वर्णमात्रवृत्तिधर्मपुरस्कारेणाश्रयतीति नाल्विधिः। अतः यत्वे कर्तव्ये विसर्गस्य स्थानिवद्रावेन रुत्वाद्यत्वं स्यात् । अतः अशीति परनिमित्तमाश्रितमिति भावः । निपाता इति । चादेराकृतिगणत्वादिति भावः । रोयत्वे कृत इति । भोभगोअघो इत्यनेनेति शेषः । भोय अच्युत इति स्थिते लोपश्शाकल्यस्येति न भवति, यकारस्य अपूर्वकत्वाभावात्। - न्योलघु । व च य च व्यौ तयोरिति विग्रहः । पदस्येत्यधिकृतम् । तच्च वकारयकाराभ्यां विशेष्यते तदन्तविधिः । वान्तस्य यान्तस्य च पदस्येति लभ्यते । अकोऽन्त्यस्येत्यन्त्यस्य भवति । तथाच पदान्तयोर्यवयोरिति फलितम् । लघुः प्रयतो
For Private and Personal Use Only