________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११०
. सिद्धान्तकौमुदी [स्वादिसन्धि
- रयोर्मधूचारणौ वयौ वा स्तोऽशि परे। यस्योच्चारणे जिह्वाग्रोपाप्रमध्यमूलानां शैथिल्यं जायते स लधूच्चारणः (१६६) ओतो गाग्यस्य ॥३॥२०॥ ओकारात्परस्य पदान्तस्यालघुप्रयत्नस्य यकारस्य नित्यं लोपः स्यात् । गार्यग्रहणं पूजार्थम् । भो अच्युत । लघुप्रयत्नपक्षे, भोयच्युत । ‘पदान्तस्य'. किम् । तोयम् । (१७०) उत्रि च पदे ॥३॥२१॥ अवर्णपूर्वयोः पदान्तयोर्यवयोर्लोप उभि परे । स उ एकामिः । 'पदे किम् । तन्त्रयुतम् । वेजः सम्प्रसारणे रूपम् । यदि तु प्रतिपदोक्तो
वस्योच्चारणे सः लघुप्रयतः । अतिशयितः लघुप्रयतः लघुप्रयत्नतरः। अन्यपदार्थस्य व वर्तिपदार्थप्रकर्षापेक्षः प्रकर्षः । लघुतरप्रयत्नक इत्यर्थः । प्रत्येकामिप्रायमेकवचनम् । आन्तर्यात् यस्य यः, वस्य वः। अशीत्यनुवर्तते । शाकटायनमुनिग्रहणाद्विकल्पः। तदाह-पदान्तयोरित्यादिना । उच्चारणप्रयत्ने लघुतरत्वं विशदयति-यस्येति । ततश्च भोय अच्युतेत्यत्र यकारस्य पाक्षिको लघुप्रयत्नो यकारः। वकारोदाहरणं तु 'असा. वादित्य इति वृत्तिः' इति शब्देन्दुशेखरे। श्रोतो गाय॑स्य । ओत इति पञ्चमी। व्योरित्यतो यग्रहणमनुर्वते नतु वकारोऽपि, ओतः परस्य तस्यासम्भवात्। पदस्येत्यधिकृतं यकारेण विशेष्यते । तदन्तविधिः। ओकारात् परो यः यकारस्तदन्तस्य पदस्येति लभ्यते । अलोऽन्त्यपरिभाषया पदान्तस्य यकारस्येति फलितम् । भोभगो इत्यतः अशीत्यनुवर्तते । लोपश्शाकल्यस्येत्यतो लोप इत्यनुवर्तते। सच पूर्वविहित लघुप्रयत्नस्य न भवति, विधानसामर्थ्यात् । तदाह-ओकारादित्यादिना । ननु लोपल्य कथं नित्यत्वम् । गार्यग्रहणादित्यत आह-गाग्र्यग्रहणं पूजार्थमिति । व्याख्यानादिति भावः । भो अच्युतेति । अलघुप्रयत्नपक्षे यकारस्य निर्त्य लोपः। लघुप्रयत्नपक्षे भोय. च्युतेति । अत्र लघुप्रयत्नस्य विधिसामर्थ्यान्न लोपः । तोयमिति। अत्र यकारस्य पदान्तत्वाभावादोतो गार्यस्येति न भवति । अनेन अत्र भोभगो इति नानुवर्तते इति सूचितम् । उनि च पदे । अपूर्वस्येति, पदस्येति, व्योरिति, लोप इति चानुवर्तते । तदाह-अवर्णेति । स उ एकाग्निरिति । उ इति निपातः। सस उ इति स्थिते, सस्य रुः, भोभगो इत्यपूर्वत्वात् यत्वम् । लोपशाकल्यस्येति विकल्पनिवृत्यर्थमिदम् । वकारोदाहरणं तु 'असा उ एकाग्निरिति वृत्तिः । पदे किमिति । उनः पदत्वाव्यभि. चारात् पदे इति तद्विशेषणस्य किं प्रयोजनमिति प्रश्नः। तन्त्रयुतमिति । तन्त्रे उत. मिति विग्रहः । अयादेशः । अत्र यकारस्य लोपनिवृत्यर्थे पदग्रहणमिति भावः । नन्वत्र उपरकत्वाभावादेव लोपनिवृत्तिसम्भवात् पदग्रहणं व्यर्थमेपेत्यत आह-वेष इति । धेञ् तन्तुसन्ताने' इत्यतः क्तप्रत्यये, 'वचिस्वपियजादीनाम्' इति वकारस्य सम्प्रसारणे उकारे, पूर्वरूपे, उतमिति रूपम् । अत्र उम्परकत्वेऽपि तस्य उमः पदत्वाभावा
For Private and Personal Use Only