________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ७ ]
बालमनारमासहिता ।
पूर्वसवर्णदीर्घ एकादेशः स्यात् । इति प्राप्ते । ( १६५) नादिचि ६|१|१०४ ॥ अवर्णादिचि परे न पूर्वसवर्णदीर्घः । 'आद्गुणः' ( सू ६९ ) 'एकः पदान्तादिति' ( सू ८६) शिवोऽर्च्यः । 'अतः' इति तपरः किम् । देवा अत्र । 'अति' इति तपरः किम् । व आगन्ता । 'अप्लुतात् ' किम् । एहि सुस्रोत ३ अत्र स्नाहि । प्लुतस्यासिद्धत्वादत परोऽयम् । 'अप्लुतात्' इति विशेषणे तु तत्सामर्थ्यान्नासिद्धत्वम् ।
१०७
1
चीत्यतः अचीति चानुवर्तते । एकः पूर्वपरयोरित्यधिकृतम् । प्रथमयोरित्यवयवषष्ठी । प्रथमाद्वितीये सुविभक्ती विवक्षिते । तदाह - प्रकः प्रथमेत्यादिना । इति प्राप्त इति । शिव उ इत्यत्र अकारस्य उकारस्य च स्थाने पूर्वसवर्णे आकारे प्राप्त इत्यर्थः । नादिचि । न आदिति छेदः । आदिति पञ्चमी । पूर्वसवर्ण इत्यनुवर्तते । तदाहश्रवर्णादिति । अनेन शिव उ इत्यत्र पूर्वसवर्णदीर्धनिषेधः । भाद्गुण इति । शिव उ इति स्थिते आद्गुण इति गुणं बाधित्वा पूर्वसवर्णदीर्घे प्राप्ते तस्मिन्निषिद्धे सति बाधके निवृत्ते गुणः पुनरुन्मिषति । 'देवदत्तस्य हन्तरि हते देवदत्तस्य न पुनरुन्मज्जनम्' इति न्यायस्तु नात्र प्रवर्तते । देवदत्ते हते सति तद्धन्तुर्हनने देवदत्तस्य न पुनरुन्मेष इति हि तदर्थः । देवदत्तं हन्तुमुद्युक्तस्य हनने तु देवदत्तस्य उन्मेषोऽस्त्येव । प्रकृते च पूर्वसवर्णदीर्घेण गुणो न हतः । किंतु हननोद्यमसजातीयं प्रसक्तिमात्रं पूर्वसवर्णदीर्घस्य स्थितम् । प्रसक्ते च तस्मिन्निषिद्धे गुणोन्मेषो निर्बाध एवेति स्वादिष्विति सूत्रे कैटे स्पष्टम् | 'अपवादे निषिद्धे उत्सर्गस्य स्थितिः' इति न्यायश्च एतन्मूलक एव । 'तौ सत्' 'भिद्योद्धयौ नदे' इत्यादिनिर्देशाश्चात्रानुकूला इत्यलम् । एङ: पदान्तादतीति । शिवो अर्च्य इति स्थिते ओकारस्य अकारस्य च स्थाने पूर्वरूपम् ओकारः । देवा अत्रेति । देवास् अत्रेति स्थिते सस्य रुः । तस्य दीर्घादाकारात् परत्वादतः परत्वाभावादुत्वं न । किन्तु भोभगो इति यत्वे लोपश्शाकल्यस्येति लोपः । श्व आगन्तेति । श्वस, आगन्तेति स्थिते, सस्य रुः, तस्य ह्रस्वाकारपरकत्वाभावादुत्वं न । किन्तु यत्वं लोपश्च । एहीति । सुस्रोतस्शब्दः कस्यचित् संज्ञा । सम्बुद्धईल्ब्यादिलोपः, दूराद्र्धूते चेति टेः प्लुतः सस्य रुः । सुस्रोत३र् अत्रेति स्थिते प्लुतात् परस्य रोः उत्वनिवृत्तये अप्लुतादिति पदमित्यर्थः । नन्वत्र रोः अतः परत्वाभावादेव उत्वनिवृत्तिसिद्धेरप्लुतादिति व्यर्थमेवेत्यत आह- प्लुतस्यासिद्धत्वादतः परोऽयमिति । उत्वे कर्तव्ये प्लुतस्यासिद्धत्वादतः परोऽयं रुः । अतस्तस्य उत्वे प्राप्ते तन्निवृत्त्यर्थमप्लुतादिस्यावश्यकमित्यर्थः । नन्वप्लुतादित्युक्तेऽपि रोरुत्वमत्र दुर्वारम् उत्वे कर्तव्ये प्लुतस्यासिद्धतया अप्लुतात् परत्वस्यापि सत्त्वादित्यत आह- अप्लुतादिति विशेषणे तु चस्सामर्थ्यान्नासिद्धत्वमिति । यदि उत्वे कर्तव्ये प्लुतस्यासिद्धत्वम्, तर्हि अप्लुतादिवि
"
For Private and Personal Use Only