________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ६ ]
बालमनोरमासहिता |
व्यपेक्षाविरहेऽपि षत्वार्थो, व्यपेक्षायां नित्यार्थश्च । (१६०) श्रतः कृकमिकंसकुम्भपात्र कुशाकर्णीष्व तव्ययस्य = | ३ | ४६ ॥ अकारादुत्तरस्यानव्ययस्य विसर्गस्य समासे नित्यं सकारादेशः स्यात्करोत्यादिषु परेषु । नतूत्तरपदस्थस्य । अयस्कारः । अयस्कामः । अयस्कंसः । अयस्कुम्भः । अयस्पात्रम् । अयस्सद्दिता कुशा अयस्कुशा । अयस्कर्णी । 'अतः ' किम् । गीःकारः । ' अनव्ययस्य' किम् । स्वःकामः । ‘समासे' किम् | यशः करोति । 'अनुत्तरपदस्थस्य' किम् । परर्मयशःकारः । (१०१) अधश्शिरली पदे = | ३|४७ ॥ एतयोर्विसर्गस्य सादेशः स्यात्पदशब्दे परे । अधस्पदम् । शिरस्पदम् । समास इत्येव । अधः पदम् । शिरः पदम् । अनुत्तरपदस्थस्यैत्येव । परमशिरः पदम् । कस्कादिषु च । भास्करः ॥ इति विसर्गसन्धिप्रकरणम् ।
.
१०५
न, विसर्गस्यात्र प्रत्ययावयवत्वात् । प्रत्ययभिन्नस्य विसर्गस्येति व्याख्याने तु अत्रापि इदुदुपधस्येति षत्वं स्यात्, अत्र विसर्गस्य प्रत्ययकदेशतया प्रत्ययभिन्नत्वात् । नन्वनैव सिद्धे कस्कादिषु सर्पिष्कुण्डिकाशब्दपाठो व्यर्थ इत्यत आह- कस्कादिष्विति । व्यपैक्षाविरहेऽपीति । तिष्ठतुः सर्पिः, कुण्डिकां पश्येत्यादावित्यर्थः । अत्र चासमासस्वान्नित्यं समास इति न भवति । सामर्थ्याभावाच हसुसोः सामर्थ्य इति चन भवति । प्रत्ययावयवत्वादिदुपधस्येत्यपि न भवति । अतस्तत्र षत्वप्राप्त्यर्थं कस्कादिषु पाठ इति भावः । व्यपेक्षायामिति । इदं सर्पिष्कुण्डिकाया इत्यत्रेत्यर्थः । तत्र इसोस्सामर्थ्य इति विकल्पप्राप्तो नित्यषत्वार्थः कस्कादौ पाठ इति भावः । अतः कृमि । अत इति पञ्चमी । 'विसर्जनीयस्य' इति नित्यं समासेऽनुत्तरपदस्थस्य' इति चानुवर्तते । तदाह-- अकारादित्यादिना । अयस्कार इति । कुप्वोरिति बाधित्वा सत्वम् । एवमग्रेऽपि । श्रयस्सहितेति । अयसो विकार इति तु नोक्तम् जानपदेल्या. दिना ङीष्प्रसङ्गात् । अयस्कर्णीति । अय इव कर्णौ यस्या इति विग्रह: । 'नासिकोदरेति ङीष् । अधशिरसी । अधश्शिरसी इति षष्ठयर्थे प्रथमा। विसर्जनीयस्येति, स इति चानुवर्तते । तदाह – एतयोरिति । कुप्वोरित्यस्यापवादः । अधस्पदमिति । पदस्याधः इति विग्रहः । मयूरव्यंसकादित्वात् समासः । शिरस्पदमिति । शिरसः पदमिति विग्रहः । सौत्रक्रममनुरुध्य पुनराह - कस्कांदिषु चेति । भास्कर इति । अत इति तपरकरणादतः कृकमीत्यस्य न प्राप्तिरिति सत्वप्राप्त्यर्थं कल्कावौ भास्करशब्दस्य पाठ इति भावः ।
"
इति विसर्गसन्धिः ।
For Private and Personal Use Only