________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ६ ]
बालमनोरमासहिता |
एकादेशशास्त्रनिमित्तकस्य न षत्वम् । कस्कादिषु भ्रातुष्पुत्रशब्दस्य पाठातू' (वा ४९१५) । तेनेह न । मातुः कृपा । 'मुहुसः प्रतिषेधः (वा ४९११) । मुहुः कामा । (१५६ ) तिरसोऽन्यतरस्याम् = | ३ | ४२ ॥ तिरसो विसर्गस्य सो वा स्थास्कुप्वोः । तिरस्कर्ता-तिरःकर्ता । ( १६७) द्विस्त्रिश्चतुरिति कृत्वाऽर्थे | ३| ४३ ॥ कृत्वोऽर्थे वर्तमानानामेषां विसर्गस्य षकारो वा स्यात्कुप्वोः । द्विष्करोति - द्विः करोति । इत्यादि । ‘कृत्वोऽर्थे' किम् चतुष्कपालः । (१५८) इसुसाः सामर्थ्य | ३|४४॥
१०३
कृपेत्यत्र षत्वं दुर्वारमित्यत आह – एकादेशेति । .. . एकादेशशास्त्र सम्पन्नरे फस्थानिकत्वेन विसर्गस्य एकादेशशास्त्रनिमित्तकत्वमिति भावः । भ्रातुष्पुत्रेति । एकादेशशास्त्रनिमित्तकस्यापि विसर्गस्य षत्यप्रवृत्तौ भ्रतुष्पुत्रशब्दस्य पाठो व्यर्थः स्यात् । कस्कादिषु चेति चत्वार्थो हि तत्र पाठः । पत्वस्य व अनेनैव सिद्धौ किं तेनेति भावः ।
मुहुसः । षत्वस्येति शेषः । अत्र 'पुम्मुहसोः प्रतिषेधो वक्तव्यः' इति भाष्ये पठितम् । तत्र पुंग्रहणमनुवादमात्रम् | 'सम्पुंकानां सो वक्तव्य' इत्यनेन गतार्थत्वात् । तिरसो । सोऽपदादावित्यतः स इत्यनुवर्तते, कुप्वोरिति विसर्जनीयस्येति च । इण इति निवृत्तम्, असम्भवात् । तत्सन्नियोगात् ष इति च निवृत्तम् । तदाह-तिरसो विसर्गस्येत्यादिना । तिरस्कर्तेति । कुप्वोरिति प्राप्ते सत्त्वम् । तदभावे जिह्वामूलीयविसर्गों । द्वित्रिश्चतुरिति । इति करणानन्तरं शब्दानामिति शेषः । विसर्जनीयस्येति कुप्वोरिति अन्यतरस्यामिति इणष्ष इति चानुवर्तते । 'संख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच्' इति कृत्वसुचोऽर्थः कृत्वोऽर्थः । तत्र वर्तमानानां द्विः त्रिः चतुः इति शब्दानां विसर्गस्येत्यन्वयः । तदाह - कृत्वोऽर्थ इत्यादिना । द्विष्करोतीति । 'द्वित्रिचतु
सुच' इति कृत्वोऽर्थे सुच् । आदिना त्रिष्करोति चतुष्करोतीति गृह्यते । सर्वत्र विसर्गस्य प्रत्ययावयवत्वादिदुदुपधस्येत्यप्राप्ते विभाषेयम् । पत्वाभावे कुप्योरिति जिह्वामूलीयविसर्गौ । कृत्वोऽर्थे यो विसर्ग इति तु न व्याख्यातम्, तथा सति चतुकरोतीत्यत्र अव्याप्तेः, चतुरशब्दे च संयोगान्तलोपेन विसर्गस्य तत्र प्रातिपदिका - वयवत्वात् । चतुष्कपाल इति । चतुर्षु कपालेषु संस्कृतः पुरोडाश इत्यर्थे 'संस्कृतं भक्षाः ' इत्यणि विवक्षिते तद्धितार्थोत्तरपदेति समासः । 'द्विगोर्लुगनपत्ये' इत्यणो लुक् । अत्र चतुश्शब्दस्य कृत्वोऽथें अवृत्तेर्न तद्विसर्गस्य षत्वविकल्पः, किन्तु इदुदुपधस्येति नित्यमेव षत्वम् । ननु तत्र प्रत्ययावयवभिन्नस्येति व्याख्याने 'चतेरुरन्' इत्यौणादिकप्रत्ययावयवत्वात् विसर्गस्य कथमिह दुदुपधस्येति नित्यं षत्वम् । अतस्तत्र प्रत्ययभिन्नस्येत्येव व्याख्यानमुचितम् । एवं चात्र चतुर् शब्दविसर्गस्य प्रत्ययत्वाभा - यादिदुदुपधस्येति नित्यषत्वं निर्बाधं भविष्यतीति चेत्, नैष दोषः। कविभिः कृत
For Private and Personal Use Only