________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१००
सिद्धान्तकौमुदी
[ विसर्गसन्धि
नीयः ८|३|३५|| शर्परे खरि विसर्जनीयस्य विसर्जनीयः, न त्वन्यत् । कः त्सरुः । ‘घनाघनः क्षोभणः' । इह यथायथं सत्त्वं जिह्वामूलीयश्च न । ( १५१ ) वा शरि = | ३|३६|| शरि परे विसर्जनीयस्य विसर्जनीय एव वा स्यात् । हरिः शेतेहरिश्शेते । 'खर्परे शरि वा विसर्गलोपो वक्तव्यः' ( वा ४९०६ ) । राम स्थातारामः स्थाता । हरि स्फुरति — हरिः स्फुरति । पक्षे विसर्गे सत्त्वे च त्रैरूप्यम् । कुप्वो> पौ च' । ( सू १४२ ) । कX करोति-कः करोति । कखनति - कः खनति । पचति - कः पचति । कफलति- - कः फलति । (१५२) सोऽपदादौ ८।३।३८॥ विसर्जनीयस्य सः स्यादपदाद्योः कुप्वोः परयोः । ' पाशकल्पककाम्येष्विति वाच्यम्' ( वा ५०३३) । पयस्पाशम् | यशस्कल्पम् | यशस्कम् | यशस्काम्यति ।
यस्मादिति बहुवीहिः । खर् विशेष्यम् । तदाह - शर्परे खरीति । विसर्गस्य विसर्गविधौ फलमाहह - न त्वन्यदिति । विसर्गस्य विसर्गविधानं तदितरपरिसंख्यानार्थमिति भावः । किं तदन्यदित्यत आह-इह यथायथमिति । 'यथास्वे यथायथम्' इति निपातितम् । यथासम्भवमित्यर्थः । कः त्सरुरित्यत्र सत्त्वम्, घनाघनः क्षोभण इत्यत्र कुप्वोरिति जिह्वामूलीयश्च न भवतीत्यर्थः । तथाच सत्वस्य कुप्वोरित्यस्य चायमपवाद इत्युक्तं भवति । वा शरि । विसर्जनीयस्येति, विसर्जनीय इति चानुवर्तते । विसर्गस्य विसर्गविधानं च तस्य सत्त्वपरिसंख्यानार्थम् । वाग्रहणाच्च सत्त्वपरिसंख्यानं पाक्षिकम् । तदाह - शरि परे इत्यादिना । हरिः शेत इति । विसर्गस्य विसर्जनीयपक्षे सत्त्वपरिसंख्याने रूपम् । हरिश्शेत इति । विसर्गस्य विसर्गविध्यभावपक्षे सत्वे सति सस्य शत्रुत्वेन शकारे रूपम् । खर्परे शरि । खर परो यस्मादिति बहुवीहिः । शर विशेष्यम् । खर्परके शरि परे विसर्गस्य लोपविकल्पो वक्तव्य इत्यर्थः । लोपाभावपक्षे वा शरीति भवति । रामः स्थातेति । रामः स्थातेति स्थिते विसर्गलोपे अविसगंमेकसकारं रूपम् । एवं हरि स्फुरतीत्यत्रापि । पक्षे इति । विसर्गस्य लोपाभावपक्षे वा शरीति विसर्गे सति सविसर्गमेकसकारं रूपम् । तदुभयाभावे तु सत्वे सति द्विसकारं रूपमिति रूपद्वयम् । ततश्च लोपपक्षसिद्धाविसर्गे कसकाररूपसङ्कलनया त्रीणि रूपाणीत्यर्थः । कुप्वोक पौ च । हल्सन्धिनिरूपणे व्याख्यातमप्येतत् प्रकरणानुरोधात् पुनरुपन्यस्तम् । ककरोतीति जिह्वामूलीयपक्षे । कः करोतीति विसर्गपक्षे । एवमग्रेऽपि । सोsपदादौ । कुप्वोरित्यनुवर्तते । अपदादाविति तद्विशेषणम्। द्वित्वे एकवचनमा प्रत्येकाभिप्रायं वा एकवचनम् । विसर्जनीयस्येत्यप्यनुवर्तते । तदाह - विसर्जनीयस्येक्ष्यादिना । कुप्वोरित्यस्यायमपवादः । पाशकल्पक । एतद्वार्तिकं ग्रन्थकृता न धृतम् ।
For Private and Personal Use Only