________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ५]
बालमनोरमासहिता।
88
"द्वार (सू १४९ ) इति विकल्पापवादः । आच्छादयति । माच्छिदत् । (१४८) दीर्घात् ६१७॥ दीर्घाच्छे परे तुक्स्यात् । दीर्घस्यायं तुक्, न तु छस्य । 'सेनासुराच्छाया' (सू ८२०) इति ज्ञापकात् । चेच्छिद्यते। (१४६) पदान्ताद्वा ६॥६॥ दीर्घात्पदान्ताच्छे परे तुम्वा स्यात् । लक्ष्मीच्छाया लक्ष्मीछाया ॥
इति हल्सन्धिप्रकरणम् ।
अथ विसर्गसन्धिप्रकरणम् ॥६॥ 'विसर्जनीयस्य सः' (सू १३८) । विष्णुस्त्राता । ( १५० ) शर्परे विसर्जगेरित्यर्थः । ननु दीर्घादित्येव सिद्ध किमर्थमिदमित्यत आह-पदान्तादेति । विकल्पपाबाद इति । आच्छादयति । माच्छिददिति । सुकि पूर्ववत् प्रक्रिया । दीर्घात् । छे तुगित्यनुवर्तते। तदाह-दीर्षाद् छे परे तुक् स्यादित्यादिना। 'उभयनिर्देशे पञ्चमीनिर्देशो बलीयान्' इति छकारस्य तुक् अन्तावयकास्यात् । ततश्च छिदिधातोर्यङि, द्वित्वे, हलादिशेषे अभ्यासचत्वे गुणो यब्लुकोरिति अभ्यासगुणे, तडि, चेछिद्यते, इति स्थिते, छकारस्यान्त्यावयवे तुकि, तस्य चुत्वेन चकारे सति तत्पूर्वस्य छकारस्य खरि चेति चत्वेन चकारे सति, चेचिद्यत इति एकारात् द्विचकारमेव रूपं स्यात् , छकारो न भूयेतेत्यत आह-दीर्घस्यायं तुगिति । ततश्च छकारात् प्राक् दीर्घस्योपरि तुकि जश्त्वचुत्वचत्वेषु चेच्छियत इति भवति । छकारस्य खर्परकत्वाभावाच्च न भवतीति चकारात् छकारश्रवणं निर्वाधम् । ननु दीर्घस्यायं तुगिति कुत इत्यत आहसेनेति । उत्तरसूने पदान्तदीर्घात् छे तुग्विकल्पविधानादिदं सूत्रमपदान्तविषयमभि. प्रेत्य उदाहरति-चेच्छिद्यत इति । पदान्ताद्वा । तुक, छे, दीर्घात् , इत्यनुवर्तते । तदाहदीर्घात् पदान्तादित्यादिना । अयमपि तुक् दीर्घस्यैव नतु छस्य । उक्तज्ञापकात् । इति श्रीवासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां
बालमनोरमायां हल्सन्धिप्रकरणं समाप्तम् ॥
विसर्जनीयस्य सः । हल्सन्धिनिरूपणे प्रसङ्गादिदं व्याख्यातमपि प्रकरणानुरोधात् पुनरुपन्यस्तं विसर्जनीयपदानुवृत्तिप्रदर्शनार्थम् । विष्णुस्त्रातेति । विष्णुशब्दात् सुप्रत्यये तस्य रुत्वे विसर्ग सति विष्णुः त्रातेति स्थिते सत्त्वम् । शर्परे विसर्जनीयः। 'विसर्जनीयस्येत्यनुवर्तते । खरवसानयोरित्यतः खर्ग्रहणं मण्डूकप्लुत्या अनुवर्तते। शर् परो
For Private and Personal Use Only