________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ह
सिद्धान्तकौमुदी
[ हल्सन्धि
च ॥४८॥क पयोरपवादः। एविण उत्तरस्य विसर्गस्य षः स्यात् । अन्यस्य तु सः । काँस्कान-कास्कान् । कस्कः । कौतस्कुतः । सर्पिष्कुण्डिका । धनुः कपालम् । आकृतिगणोऽयम् । (१४५) संहितायाम् ६१।७२॥ इत्यधिकृत्य । (१४६) छेच॥७३॥ हृस्वस्य छे परे तुगागमः स्यात्संहितायाम् । चुत्व स्यासिद्धत्वाजश्त्वेन दः । ततश्चर्वस्यासिद्धत्वात्पूर्व चुत्वेन जः । तस्य चर्येन चः । चुत्वस्यासिद्धत्वात् 'चोः कुः (सू ३७८) इति कुत्वं न । स्वच्छाया। शिवच्छा. या। (१४७) आङ्माङोश्च ६।१७४॥ एतयोश्छे परे तुक्स्यात् । ‘पदान्ता. च । इण इत्यनुवर्तते । इण इति पञ्चम्यन्तम् । विसर्जनीयस्य स इत्यतो विसर्जनीयस्येत्यनुवर्तते । कस्कादिष्विति विषयसप्तमी। कस्कादिगणे इणः परस्य विसर्गस्य षः स्यादित्यर्थः । सोऽपदादावित्यतः स इति प्रथमान्तमनुवर्तते । कस्कादिषु अनिणः परस्य विसर्गस्य सत्त्वं स्यादित्यर्थः । तदेवं वाक्यद्वयं सम्पद्यते । कस्कादिषु तथाविधानामेव कृतषत्वसत्त्वानां निर्देशादयं विषयविभागः। क:पयोरपवाद इति । -क-पयोरित्युपलक्षणं कुप्वोरिति विहितविसर्गस्यापि । अन्यस्य तु स इति । प्रकृते विसर्गस्य इणः परत्वाभावात् न षत्वम् । किन्तु सत्त्वमित्यर्थः। कांस्कानिति अनुनासिकपक्षे रूपम् । कांस्कानिति अनुस्वारपक्षे रूपम् । अथ कस्कादिगणं पठति-कस्क इत्यादिना। वीप्सायां द्वित्वे पूर्वखण्डे अकारात् परस्य विसर्गस्य सत्वम् । कः कोऽत्र भोः इति प्रयोगे तु संहिताविरहात् सत्त्वाभावः, कस्कादिषु चेत्यस्य 'तयोर्खावचि संहि. तायाम्' इति संहिताधिकारस्थत्वादित्याहुः। कौतस्कुत इति । वीप्सायां द्विवंचने कुतः कुत आगत इत्यर्थे तत आगत इत्यण् । अव्ययानां भमात्रे टिलोपः । अत एवं निपातना'दव्ययात्स्यबिति न। सर्पिष्कुण्डिकेति । अत्र इणः परत्वात् षत्वम् । एवं धनुष्कपालं, चतुष्कपालमित्यत्रापि । ननु कस्कादिगणे कांस्कानित्यस्य पाठाभावात् कथं सत्त्वमित्यत आह-प्राकृतिगणोयऽमिति । एवं च कस्कादित्वादेव कांस्कानित्यत्र सत्त्वसिद्धः संपुकानामित्यत्र कान्ग्रहणं न कर्तव्यमिति भावः ।
संहितायाम् । इत्यधिकृत्येति । छे चेत्यादि विधीयत इति शेषः । यद्यप्येतदिको यणचीत्यत्रैव वक्तव्यम् , तथापि सूत्रक्रमानुरोधादिहोक्तम् । छे च । हस्वस्य पितीत्यतः हस्वस्येति तुगिति चानुवर्तते । संहितायामित्यधिकृतम् । तदाह-हस्वस्येति । तुकः ककार इत् । उकार उच्चारणार्थः। कित्त्वात् हस्वस्थान्तावयवः । स्वस्य छायेति षष्ठीसमासे सुब्लुकि वकारादकारस्य तुकि स्वत् छायेति स्थिते वस्तुगत्या प्रक्रिया. क्रमं दर्शयति-चुत्वस्येत्यादिना चुत्वेन जः इत्यन्तेन । ननु स्वच् छायेति स्थिते तुको हस्वावयवस्य पदान्तत्वात् तत्स्थानिकचकारस्य चोः कुरिति कुत्वं स्यादित्याशक्याह-चुत्वस्येति । आइमाडोश्च । छे तुगित्यनुवर्तते । तदाह-एतयोरिति । आड्मा
For Private and Personal Use Only