________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ५ ]
बालमनोरमासहिता |
-
ज्जिह्वामूलीयोपध्मानीयौ स्तः । चाद्विसर्गः । येन नाप्राप्तन्यायेन 'विसर्जनीयस्य सः (सू १३८) इत्यस्यापवादोऽयम् । न तु 'शर्परे विसर्जनीयः' ( सू १५० ) इत्यस्य । तेन ‘बासः क्षौमम्' इत्यादौ विसर्ग एव । नृपाहि पाहि नृः पाहि - नूंः पाहि नृन्पाहि । (१४३) कानाम्रेडिते ८ | ३ |१२|| कान्नकारस्य रुः स्यादाडिते परे । 'सपुंकानाम्' ( वा ४८९२ ) इति सः । यद्वा, (१४४) कस्कादिषु -यस्येत्यनुवर्तते । तदाह - कवर्गे इत्यादिना । क्रमादिति । यथासंख्य सूत्रलभ्यम् । चाद्विसर्ग इति । 'शर्परे विसर्जनीयः' इत्यतो विसर्जनीय इत्यनुकृष्यत इत्यर्थः । चकारः 'पक्षे विसर्गसमुच्चयार्थ इति यावत् । अन्यथा जिह्वामूलीयोपध्मानीयाभ्यां विसर्गस्य बाध एव स्यादिति भावः । एवं च प्रकृते पकारे परे विसर्गस्य सत्त्वं बाधित्वा कदाचिदुपध्मानीयः कदाचिद्विसर्गः । तयोः उच्चारणे भेदः । इहादेशयोः कपावुच्चारणार्थी, नतु विधेयककोटिप्रविष्टौ । ननु कुप्बोरिति जिह्वामूलीयोपध्मानीयविसर्गविधिना यथा विसर्जनीयस्य सत्वं बाध्यते, तथा शर्परे विसर्जनीय इति केवलविसर्गविधिरपि बाध्येत । तथाच वासः क्षौममित्यत्रापि कुप्वोरिति कदाचित जिह्वामू-लीयः कदाचिद्विसर्गश्च स्याताम् । इष्यते तु केवलविसर्ग इत्यत आह-येन नाप्रातेति । 'येन नाप्राप्ते यो विधिरारभ्यते स तस्यापवादः' इति न्यायः । प्राप्तेति भावें रक्तः । येनेति कर्तरि तृतीया । कर्तृकर्मणोरिति षष्ठी तु न भवति, न लोकेति निषेधात् । द्वौ नावावश्यकत्वं द्योतयतः । यस्य विधेरवश्यं प्राप्तौ सत्यामित्यर्थः । अनेन न्यायेन कुप्वोरिति विधिः विसर्जनीयस्य स इत्यस्यैवापवादः । सत्वे प्राप्त एव तदारम्भात् । शर्परे विसर्जनीय इत्यस्य तु कुप्वोरिति नापवादः । कः करोतीत्यादौ शर्परे खरीत्यप्राप्तेऽपि कुप्वोरित्यस्यारम्भादित्यर्थः । तेनेति । वासः क्षौममित्यादौ कुप्वोरिति विधिना शर्परे इत्यस्य बाधाभावेन शर्पदे खरीति केवलविसर्ग एव भवतीत्यर्थः । नृपाहि न पाहि, इत्युपध्मानीयपक्षे आनुनासिक्ये अनुस्वारे च सति रूपद्वयम् । नृः पाहि नृः पाहि इति विसर्गपक्षे अनुनासिकानुस्वाराभ्यां रूपद्वयम् ।
पाहीति त्वाभावे रूपम् । तथाच पञ्च रूपाणि । सूत्रे पे इत्यकारः उच्चारणार्थः । तथाच नृन्पुनातीत्यादावपि पञ्च रूपाणि भवन्ति । कानाम्रेडिते । कानिति द्वितीयान्तशब्दस्वरूपपरं षष्ठयन्तम् । षष्ठ्याः सौत्रो लुक् । नलोपाभावोऽपि सौत्र एव । अलोऽन्त्यपरिभाषया कान्शब्दान्तस्येति लभ्यते । रुइत्यनुवर्तते । तदाहकान्नकारस्येत्यादिना। संपुंकानामिति । कानू इत्यस्य वीप्सायां द्विर्वचने कान् कान् . इति स्थिते प्रथमनकारस्य रुत्वे अनुनासिका नुस्वारविकल्पः । रेफस्य विसर्गः । तस्य • विसर्जनीयस्य स इति सत्त्वं बाधित्वा कुण्वोरिति प्राप्तौ संपुंकानामिति सत्त्वमित्यर्थः । वस्तुतस्तु संपुंकानामिति वार्तिके कानू इति निष्फलमित्याह - यद्वेति । कस्कादिषु
1
७ बा०
For Private and Personal Use Only
६७
-