________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६६
सिद्धान्तकौमुदी
[हल्सन्धि
'ख्यामादेशे न' (वा १५९१) पुख्यानम्। (१४०)नश्छ्न्य प्रशान्मा३।७n अम्परे छवि नकारान्तस्य पदस्यः स्यात्, न तु प्रशान्शब्दस्य। विसर्गः। सत्त्वम् । श्चुत्वम् । शानिरिकन्धि-शाहिरिछन्धि । चक्रिस्नायस्व-चक्रिस्नायस्व । पदस्य किम् । हन्ति । 'सम्परे किम्। सन्त्सरः। सरुः-खड्गमुष्टिः। 'अप्रशान् किम् । प्रशान्त. नोति । (१४१) नन्पे ॥३॥१०॥ नन्' इत्यस्य रुः स्याद्वा पकारे परे। (१४२) कुप्योक पौ च ८३।३७॥ कवर्ग पवर्गे च परे विसर्जनीयस्य क्रमा. मस्य रुत्वं स्यादित्यत आह-ख्यानादेशे नेति । भाष्ये 'चक्षिक खयानइति पठित्वा पूर्वत्रासिद्धमित्यसिद्धकाण्डे रषाभ्यामिति णत्वविध्यनन्तरं 'शानशस्य यो वा' इति पठितमिति वक्ष्यते। एवं च यत्वस्यासिद्धतया खकारस्य अम्परकत्वाभावात् 'पुमः खयि' इति रुत्वं नेत्यर्थः । मुख्यानमिति । 'मोऽनुस्वारः' 'वा पदान्तस्य' इति परसवर्णविकल्पः । नच 'धर्जने प्रतिषेधः, असनयोश्चेति अनादेशे परे प्रतिषेधात् कथमत्र ख्यामादेश इति वाच्यम् । ख्शानादेशप्रयोजनपरवार्तिके पुख्यानमित्यादिप्रयोगात्तदुपपत्तेः। . नश्छव्यप्रशान्। न इति षष्ठयन्तं पदस्येत्यधिकृतस्य विशेषणम् । तदन्तविधिः। अम्परे इत्यनुवर्तते, रु इति च । तदाह-अपर इत्यादिना । अप्रशानिति षष्ठयथें प्रथमा । तदाह-न स्विति । विसर्ग इति । शाहिन् छिन्धि, चक्रिन् ब्रायस्व, इति स्थिते नकारल्यानेन रुत्वं अनुनासिकानुस्वारविकल्पः। ततो विसर्गः, सत्त्वं, सस्य श्चुत्वेन शकार इत्यर्थः । शामिश्छिन्धीति । अनुनासिकपक्षे रूपम् । शानिश्छिन्धीति । अनुस्वारपक्षे रूपम् । चस्त्रिायस्वेत्यनुनासिकपक्षे। अनुस्वारपक्षे तु चक्रिस्वायस्वेति । त्रैल पालने । छित्त्वादात्मनेपदी। त्राहीति प्राचीनग्रन्थस्तु प्रामादिकः । त्रायत इति त्राः, त्रा इवाचरति त्राति इत्याचारक्किबन्तात् लोट् परस्मैपदमिति वा कथञ्चित् समाधेयम्। प्रशानिति । प्रपूर्वात् शाम्यतेः किम् । अनुनासिकस्य कीति दीर्घः। मो नो धातोरिति मस्य नः। तस्यासिद्धत्वानलोपोन। नन्पे । नून इति द्वितीयान्तशब्दस्वरूपपरं षष्ट्यन्तम् । षष्ठ्याः सौत्रो लुक् । नलोपाभावोऽपि सौत्र एव । मतुवसो रु इत्यतः रु इत्यनुवर्तते। उभयवित्यतः उभयथेत्यनुवर्तते । कदाचित् भवति कदाचिन्न भवतीत्येवमुभयथा रुः प्रत्येतव्य इत्यर्थः । विकल्प इति यावत् । तदाहननित्यस्येत्यादिना । अलोऽन्त्यस्य । नून पाहीति स्थिते नस्य रुत्वम् । अनुनासिका. नुस्वारविकल्पः। खरवसानयोरिति रेफस्य नित्यं विसर्ग प्राप्ते । कुप्वोक पौ च । कुप्वोः इति छेदः । ओसस्सस्य रुत्वे तस्य खर्परत्वात् विसर्गः, जिह्वामूलीयस्य शपसंख्यातत्वेन खात् । तस्य च विसर्गस्य खर्परे शरि वा विसर्गलोपो वक्तव्य इति लोपः। अतः सूत्रे कुप्वोरिति न विसर्गः श्रूयते। विसर्जनीयस्य स इत्यतो विसर्जनी
For Private and Personal Use Only