________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ५]
बालमनोरमासहिता।
8५
-
द्वितं त्रितमिति चतुष्पञ्चाशत् । अणोऽनुनासिकरवेऽष्टोत्तरं शतम् । (१३९) पुमः खय्यम्परे ॥३६॥ अम्परे खयि पुम्शब्दस्य रुः स्यात् । व्युत्पत्तिपक्षे 'अप्र. त्ययस्य' (सू १५५) इति षत्वपर्युदासात्क-पयोः प्राप्ती, अव्युत्पत्तिपक्षे तु षत्वप्राप्ती, 'संपुकानाम्-' (.वा ४८९२) इति सः। पुस्कोकिल:-पुंस्कोकिलः । पुस्पुत्रः-पुंस्पुत्रः । 'सम्परे। किम् । पुंक्षीरम् । 'खयिः किम् । पुंदासः । विकल्प सति प्रथमस्य तकारस्य यणो मय इति पुनद्वित्वे एकेकस्य एकत द्वितं त्रित. मिति सङ्कलनया-एकतान्यष्टादश (१८) द्वितान्यष्टादश (१८) नितान्यष्टादश (१०) इति सालनया चतुरधिकपञ्चाशद्रपाणि (२४) सम्पत्रानीत्यर्थः। अणोऽनुनासिकत्व इति । भणोऽप्रगृह्यस्यानुनासिक इति तकारस्य अनुनासिकत्वविकल्पे सति आनुनासिक्ये चतुष्पनाशत् (१४) तदभावे चतुष्पञ्चाशत् (५४) इति सालनया अष्टाधिकं शतं (१०८) रूपाणि सम्पन्नानीत्यर्थः । ..
पुमः । रुग्रहणमनुवर्तते । अम् परो यस्मादिति विग्रहः । तदाह-अम्परे खयोति । पुमान् कोकिल इति कर्मधारये सुपो धातुप्रातिपदिकयोरिति सुब्लुकि संयोगान्तस्य लोप इति सकारलोपे पुम् कोकिल इति स्थिते मस्य रुत्वम् , अनुनासिकानुस्वारविकल्पः, विसर्गः, संपुकानामिति सः। ननु विसर्जनीयस्य स इत्येव सिद्धे संपुंकानामित्यत्र पुंग्रहणं व्यर्थमित्यत आह--व्युत्पत्तीत्यादि। कम्पयोः प्राप्तौ संपुंकानामिति स इत्यन्वयः । विसर्जनीयस्य स इति सत्त्वापवादं कुप्वो-क-पौ चेति विधि बाधितुं पुंग्रहणमित्यर्थः । ननु 'इदुदुपधस्य चाप्रत्ययस्य' इति षत्वविधिः कुप्वोरि. रित्यस्यापवादः । अतस्तं षत्वविधि बाधितुं पुंग्रहणमित्येव वक्तुमुचितमित्यत आहअप्रत्ययस्येति षत्वपर्युदासादिति । पूनो डुम्सुनित्यौणादिकप्रत्ययस्थमकारस्थानिकत्वात् विसर्गस्येति भावः। ननु उणादयः अव्युत्पन्नानि प्रातिपदिकानीति आयनेयीति सूत्रस्थभाष्यरीत्या औणादिकप्रत्ययान्तेषु प्रकृतिप्रत्ययविभागाभावात् कथमिहा. प्रत्ययस्येति पर्युदास इत्यत आह-व्युत्पत्तिपक्ष इति। औणादिकशब्देषु प्रकृतिप्रत्ययविभागव्युत्पादनमस्तिनास्तीति पक्षद्वयमादेशप्रत्यययोरिति सूत्रभाष्ये स्थितम् । तत्र व्युत्पत्तिपक्षे पुंस्शब्दस्य डम्सुन्प्रत्ययान्ततया तत्र मकारस्थानिकविसर्गस्य अप्रत्ययस्येति पयंदासेन इदुदुपधस्य चाप्रत्ययस्येति षत्वस्य तत्र न प्रसक्तिः। अतः तत्र कुप्वोरिति विधिं बाधितुं संपुकानामिति पुग्रहणमित्यर्थः। अव्युत्पत्तीति । औपादिकशब्देषु प्रकृतिप्रत्ययविभागाभावपक्षे अप्रत्ययस्येति पर्युदासस्यात्राप्रसक्तेरिदुदुपधस्येति प्रसक्तं षत्वं बाधितुं संपुकानामिति (ग्रहणमित्यर्थः । पुँस्कोकिल इत्यनुनासिकपक्षे रूपम् । पुंस्कोकिल इत्यनुस्वारपक्षे रूपम् । ननु चक्षिङ् व्यक्तायां वाचि' अस्मात् ल्युट् , अनादेशः, चक्षिङः ख्याञ्, पुंसः ख्यानं पुंख्यानमित्यत्रापि पुमो
For Private and Personal Use Only