________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
६४
सिद्धान्तकौमुदी
[ हल्सन्धि
सकारं रूपद्वयम् । द्विसकारं तूतमेव । तत्र 'अनचि च' (सू ४८ ) । इति सकारस्य द्वित्वपक्षे त्रिसकारमपि रूपद्वयम् । अनुस्वार विसर्गजिह्वामूलीयोपध्मानीययमानामकारोपरि शर्षु च पाठस्योपसंख्यातत्वेनानुस्वारस्याप्यच्त्वात् । अनुनासिकवर्ता त्रयाणां 'शरः खयः' ( वा ५०१९ ) इति कद्वित्वे षट् । अनुस्वारवतामनुस्वारस्यापि द्वित्वे द्वादश । एषामष्टादशानां तकारस्य द्वित्वे वचनान्तरेण पुनर्द्वित्वे चैकतं पि । ततश्च समो मलोपस्यापि रूप्रकरणस्थतया लोपात्पूर्ववर्तिनः अकारस्य कदाचिदनुनासिकः । तदभावपक्षे अकारात् परः अनुस्वारागमः इत्येवमनुस्वारानुनासिकाभ्यामेकसकारं रूपद्वयमित्यर्थः । द्विसकारं तु उक्तमेवेति । रत्वपक्षे इति शेषः । ननु लोपपक्षे एव अनचि चेति सुट्सकारस्य द्वित्वेन द्विसकाररूपद्वयस्य सिद्धत्वात् । समः सुटीति रुत्वविधानं व्यर्थमित्यत आह-तत्रेति । तत्र द्विसकाररूपयोर्मध्ये रुत्वे सति तत्स्थानिकसकारस्य अनचि चेति द्वित्वपक्षे त्रिसकारमपि रूपट्ट्यमित्यर्थः । एतदर्थमेव रुत्वविधानमिति भावः । स्कोरिति लोपस्तु न, रुत्वस्यासिद्धत्वात् । नच लोपपक्ष एव सुट्सकारस्य अनचि चेति द्वित्वे प्रथमसकारस्य तेनैव सूत्रेण पुनर्द्वित्वे त्रिसकारमपि रूपद्वयं सिद्धमिति समो रुत्वविधिव्यर्थ एवेति वाच्यम् । लक्ष्ये लक्षणस्य सकृदेव प्रवृत्तिरिति न्यायात् । ननु वर्णसमाम्नाये अनुस्वारस्य पाठाभावात् अनचत्वात् ततः परस्य सकारस्य कथमनुस्वारपक्षे द्वित्वमित्यत आह- अनुस्वारविसर्गेति । एतच्च हयवरट्सूत्रे भाष्ये स्थितम् । श्रकारोपरीति । इकाराद्युपरिपाठे पयःसु इत्यादौ इणः परस्य विहितमादेशप्रत्यययोरिति षत्वं स्यादिति भावः । कश्चित्तु इणः ष इति पत्वं स्यादिति वदन् बभ्राम, तत्र विसर्गस्यैव षत्वविधेः । एवं च अनुनासिकपक्षे एकसकारं द्विसका सिकारमिति त्रीणि रूपाणि एवमनुस्वारपक्षेऽपि त्रीणि रूपाणीति स्थितम् । अनुनासिकवतामिति । अनुनासिकपक्षे एकद्वित्रिसकाराणां द्वित्वे श्रीणि,. तदभावे त्रीणीति षडित्यर्थः । ननु ककारस्य अचः परत्वाभावात् कथमनचि चेति द्वित्वमित्यत आह- शरः खय इतीति । शरः परस्य खयो द्वे वा स्त इति वार्तिकार्थः । एवं च अनुनासिकपक्षे द्विककाराणि त्रीणि रूपाणि एकककाराणि त्रीणीति षड् रूपाणि स्थितानि । अनुस्वारपक्षे तु द्वादश रूपाणीत्याह - अनुस्वारवतामिति । अनुस्वारस्यापीत्यपिना ककारसंग्रहः । अनुस्वारपक्षे एकद्वित्रिसकाराणां रूपाणामनुस्वारस्य शर्बु पाठस्योपसंख्यातत्वेन शर्त्वात् द्वित्वविकल्पे सति द्वयनुस्वाराणि श्रीणि (३) एकानुस्वाराणि श्रीणि (३) इति षट् (६) अथ षण्णामप्येषां शरः खय इति ककारस्य द्वित्वविकल्पे सति द्विकाराणि षट् (-) एकककाराणि षट् ( ६ ) इत्यनुस्वारपक्षे द्वादश ( १२ ) इत्यर्थः । एवं च अनुनासिकपक्षे षट् (६) अनुस्वारपक्षे द्वादश (१२) इत्यष्टादश रूपाणि । एषामिति । उक्तानाम् अष्टादशानां रूपाणां तकारस्य अचो रहाभ्यामिति द्वित्व
For Private and Personal Use Only