________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ५ ]
बालमनोरमासहिता ।
अत्र प्रकरणे रोः पूर्वस्यानुनासिको वा स्यात् । (१३७) अनुनासिकात्परोऽनुस्वारः = | ३ | ४ || अनुनासिकं विहाय रोः पूर्वस्मात्परोऽनुस्वारागमः स्यात् । 'खरवसानयोर्विसर्जनीयः' (सू ७६) । ( १३८) विसर्जनीयस्य सः | ८|३|३४ ॥ खरि विसर्जनीयम्य सः स्यात् । एतदपवादे 'वा शरि' ( सू १५१ ) इति पाक्षिके विसर्गे प्राप्ते, 'संपुंकानां सो वक्तव्यः' (वा ४८९२ ) संस्कर्ता - संस्कर्ता । 'समो वा लोपमेके' इति भाष्यम् । लोपस्यापि रुप्रकरणस्थत्वादनुस्वारानुनासिकाभ्यामेक
६३
·
इति रुत्वविध्यनन्तरमिदं पठितम् । अतः अत्रेत्यनेन रुप्रकरणे इत्यर्थो गम्यते । पूर्वत्वं चरु इत्यपेक्षया ज्ञेयम्, प्रकृतत्वात् । तदाह- अत्र रुप्रकरणे रोः पूर्वस्यानुनासिको वा स्यादिति । उत्तरसूत्रे अनुनासिकाभावपक्षानुवादादेव विकल्पे सिद्धे वाग्रहणं स्पष्टार्थ - म् । परस्य नित्यं रुत्वम्, पूर्वस्य तु अनुनासिकविकल्प इति वैषम्यस्य सिद्धस्यैव द्योतनार्थस्तुशब्दोऽपि स्पष्टार्थं एव । इदमेवाभिप्रेत्य मूले विवरणवाक्ये वाग्रहणं त्यक्त. मिति प्रौढमनोरमायां मूलकृतैव उक्तम् । अनेन सूत्रेण सर् इत्यत्र सकारादकारः अनुनासिक्तः । संस्कर्ता । श्रनुनासिकात् । अनुनासिकादिति ल्यब्लोपे पञ्चमी । विहायेति गम्यम् । पूर्वस्येत्यनुवर्तते । पञ्चम्यन्ततया विपरिणम्यते । पूर्वत्वं च रुत्वकृतरेफापेक्षया । परत्वं च रोर्यः पूर्ववर्णस्तदपेक्षया । । तदाह - अनुनासिकं विहायेति । अनुनासिकाभावपक्षे इत्यर्थः । आगमत्वं परशब्दलभ्यम् । ततश्च सकारादकारस्य अनुना सिका भावपक्षे अकारात् परः अनुस्वारागमः । संस्कर्ता । अथ रेफस्य विसर्गविधि स्मारयति — खरवसानयोरिति । विसर्जनीयस्य सः । खरवसानयोरित्यतो मण्डूकप्लुत्या खरीत्यनुवर्तते एकदेशे स्वरितत्वप्रतिज्ञानात् 'केचित्तु विसर्गश्रवणात् खरीत्यार्थिकम् 'अवसानस्य तु न सम्बन्धः, व्याख्यानादित्याहुः 'तदाह - खरीति । विसर्जनीयस्य स इति सिद्धे संपुंकानामिति पुनर्विधानं व्यर्थमित्यत आह—- एतदपवादेनेति । पुनर्विधानं वा शरीति पाक्षिकविसर्गबाधनार्थमिति भावः । संपुंकानामिति । सम् पुम् कान् एतेषां विसर्गस्य सकारो वक्तव्य इत्यर्थः । अनेन वार्तिकेनात्र विसर्गस्य नित्यमेव सत्त्वमिति शेषः ।
I
I
For Private and Personal Use Only
I
सँस्कर्तेति । अनुनासिकपक्षे रूपम् । संस्स्कर्तेति । अनुस्वारपक्षे रूपम् । उभयत्रापि द्विकारत्वमेव । समो वेति । समो मस्य सुटि लोपम् एके आचार्या इच्छन्तीत्यर्थः । एकशब्दोऽन्यपर्याय: । 'एके मुख्यान्यकेवलाः' इत्यमरः । लोपपक्षेऽपि अनुस्वारानुनासिकाभ्यामेकसकारं रूपद्वयमित्याह - लोपस्यापीति । अत्रानुनासिकः पूर्वस्य तु बेत्यत्र रोः पूर्वस्येत्युपलक्षणं रूप्रकरणविधेयस्य लोपस्यापि, अन्यथा रूप्रकरण इत्यर्थकस्य अत्रेत्यस्य वैयर्थ्यात् । एवमनुनासिकात् परोऽनुस्वार । इत्यत्र रोः पूर्वस्मादित्य