________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२
सिद्धान्तकौमुदी
[हल्सन्धि
=
म्भुः-सन्चशम्भुः-सम्शम्भुः ॥
अछी अचछा अचशा अशाविति चतुष्टयम् ।
रूपाणामिह तुक्छत्वचलोपानां विकल्पनात् ॥ . (१३४) उमो हस्वादचि उमुनित्यम् ॥३२॥ ह्रस्वात्परो यो उम् तदन्तं यत्पदं तस्मात्परस्याचो नित्यं ङमुडागमः स्यात् । प्रत्यछात्मा । सुगण्णी. शः। सन्नच्युतः। (१३५) समः सुटि ३५॥ समो रुः स्यात्सुटि । 'अलोन्त्यस्य' (सू ४२)। (१३६) अत्रानुनासिकः पूर्वस्य तु वा ८३॥२॥ शस्य छत्वाभावे तकारनकारयोश्चुत्वे च रूपम् । स शम्भुरिति । तुकः अभावे नकारस्य चुत्वे रूपम् । तदिदं रूपचतुष्टयमुक्तक्रमं श्लोकेन संगृह्णाति-अछाविति । तुक्छत्वचलोपानां विकल्पनात् अछौ अचछा अचशा अशाविति रूपाणां चतुष्टयमित्यन्वयः । उमो हस्वात् । डम् प्रत्याहारः। डम इति पञ्चम्यन्तम् । तद्विशेषणत्वात् पदस्येत्यधिकृतं पञ्चम्यन्ततया विपरिणम्यते । म इति च हस्वादिति विशेषणसम्बन्धमनु. भूय पदविशेषणत्वं भजत् तदन्तपरम् । डम इति पञ्चमीबलात् अचीति सप्तमी षष्ट्यथें । तदाह-हस्वात्पर इत्यादिना । ङमुडागम इति । टकार इत् , उकार उच्चारणार्थः । संज्ञायां कृतं टिवमानर्थक्यात्तदङ्गन्यायात् संज्ञिभिः सम्बध्यते । ततश्च कुट् गुट नुट् इति त्रय आगमाः फलिताः। टित्त्वादच आद्यवयवाः यथासंख्य प्रवर्तन्ते हे मपरे वेति वाग्रहणानुवृत्तिशङ्काव्युदासार्थ नित्यग्रहणम् । प्रत्यास्मेति । प्रत्यङ् आत्मा इति स्थिते अकारात् प्राक् छुट । सुगण्णीश इति । गणसंख्याने, चुरादिः । ण्यन्ताद्विचि णिलोपः । नतु क्विप् । अनुनासिकस्य क्वीति दीर्घप्रसङ्गात् । डमुटि कर्तव्ये णिलो. पस्तु न स्थानिवत् , पूर्वत्रासिद्धे न स्थानिवदित्युक्तेः । सुगण ईश इति स्थिते ईका. रात् प्राक् णुट् । सन्नच्युत इति । सन् अच्युत इति स्थिते अकारात् प्राक् नुट् । नच परमदण्डिनावित्यत्र परमदण्डिन् औ इति स्थिते प्रत्ययलक्षणेन अन्तर्वतिविभक्त्या पदत्वान्नुट् स्यादिति वाच्यम् । उत्तपदत्वे चापदादिविधाविति प्रत्ययलक्षणप्रतिषे. धात् । वस्तुतस्तु इदं यत्रोत्तरपदस्य कार्यित्वं तत्रैव प्रवर्तते । अन्यथा पदव्यवायेऽपीति निषेधो माषकुम्भवापेनेत्यत्र न स्यात् । अतः परमदण्डिनौ इत्यत्र मुड्वारणाय उनि च पदे इत्यतः पदे इत्यनुवर्त्य अजादेः पदस्य डमुडिति व्याख्येयमिति शब्देन्दुशेखरे प्रपञ्चितम् ।
समः सुटि । सम इति षष्ठ्यन्तम् । 'मतवसो रु सम्बुद्धौ' इत्यतः रुग्रहणमनुवर्तते । तदाह-समो रुः स्यात् सुटीति । रु इत्युकार इत् । अलोऽन्त्यस्येति। उपतिष्ठत इति शेषः । सम्पूर्वात् करोतेस्तृचि 'सम्परिभ्यां करोतौ भूषणे' इति सुडागमे सम् स्कर्तेति स्थिते मस्य रुत्वम् । सर् स्कर्तेति स्थिते । अत्रानुनासिकः। 'मतुवसौ रु सम्बद्धौ
For Private and Personal Use Only